SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ॥७५॥ दूषितस्य पुनः प्राणिनः सूत्रग्रहणप्रवृत्तावप्येतद्वितयमपि विपरीतं प्रजायत इति ॥२७॥ विपर्ययफलमेव दृष्टान्तद्वारेण भावयति ;समणीयंपि जरुदये दोसफलं चेव हंत सिद्धमिणं । एवं चिय सुतं पि हु मिच्छत्तजरोदए णेयं ॥२८॥ शमयत्युपशमयति शमनीयं पर्पटकादि तदपि, किंपुनरन्यत्तत्प्रकोपहेतुघृतादि, ज्वरोदये पित्तादिप्रकोपजन्ये ज्वरोद्भवे । किमित्याह-दोषफलं चैव सन्निपातादिमहारोगविकारहेतुरेव, 'हंत' त्ति सन्निहितभव्यसभ्यामन्त्रणम्, सिद्ध प्रत्यक्षादि प्रमाणप्रतिष्ठितमिदं पूर्वोक्त वस्तु । इत्थं दृष्टान्तमुपदर्य दार्शन्तिकयोजनामाह;-'एव चिय'त्ति एवमेव 'सुत्तपि हु'त्ति सूत्रमप्युक्तलक्षणं मिथ्यात्वज्वरोदये । मिथ्यात्वं नाम सर्वज्ञप्रज्ञप्तेषु जीवाजीवादिभावेषु नित्यानित्यादिविचित्रपर्यायपरम्परापरिगतेषु विपरीततया श्रद्धानम् । तच्च सप्तधा, ऐकान्तिकसांशयिकवैनयिकपूर्वव्युद्ग्राहविपरीतरुचिनिसर्गमूढहटिभेदात । यथोक्तम् ;-"पदार्थानां जिनोक्तानां तदश्रद्धानलक्षणम् । एकान्तिकादिभेदेन सप्तभेदमुदाहृतम् ॥१॥ क्षणिकोऽक्षणिको जीवः सर्वथा सगुणोऽगुणः । इत्यादि भाषमाणस्य तदैकान्तिकमुच्यते ॥२॥ सर्वज्ञेन विरागेण जीवाजीवादि भाषितम् । तथ्यं नवेति संकल्पे दृष्टिः सांशयिको मता ।।३।। आगमा लिङ्गिनो देवा धर्माः सर्वे सदा समाः । इत्येषा कथ्यते बुद्धिः पुंसा वनयिको जिनः ॥४॥ पूर्णः कुहेतुदृष्टान्तैर्न तत्त्व प्रतिपद्यते । मण्डलश्चर्मकारस्य भोज्यं चर्मलव रिव ॥५।। अतथ्यं मन्यते तथ्यं विपरीतरुचिर्जनः । दोषातुरमनास्तिक्तं ज्वरीव मधुरं रसम् ।।६।। दोनो निसर्गमिथ्यात्वस्तत्त्वातत्त्व न बुध्यते । सुन्दरासुन्दरं रूपं जात्यन्ध इव सर्वथा ।।७।। देवो रागी यतिः सङ्गी धर्मः ॥७५॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy