SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ।२०१॥ रूपेण सूरिणा तन्निषेधे कृते 'सिज्झणया' इति गङ्गामुत्तरतः सूरेः सिद्धिः सम्पन्नेति ।।१३१॥ उदिओदय सिरिकता परिवाइय अण्णराय उवरोहे । जणमणुकंपा देवे साहरणं णियगनयरीए ॥१३२॥ सिरिउसभसामिकेवललच्छीलाभुच्छलतमाहप्पे । सयलपुराण सुराले पुरम्मि सिरिपुरिमतालम्मि ॥१॥ उदिओदयाभिहाणो निच्चं उदिओदओ निवसिरीए। राया अहेसि जियरायदेवपयपउमपणयपरो ॥२॥ देवी सिरिकता समूवसंतमिच्छत्तमोहविसमवसा जिणसापणविहियायारसेवणासन्नकयकुसला ।।३।। कइयाइ तीए अंतेउरम्मि परिवाइया नियं धम्मं । नत्थियवायसरूवं पवंचओ कहिउमाढत्ता ॥४॥ पारगयवयणकुसलाए तीए सा निजिया सहेऊहिं । तक्खणमेव विलक्खा जाया दासीहिं हसिया य ॥५॥ निव्वूढा य पएसा तत्तो गाढं पओसमावन्ना। वाणारसीपुरीए गया कयं तत्थ पडिबिंबं ॥६॥ चित्तमयं देवीए सिरिकताए पयंसियं रन्नो। धम्मरुइस्स तन्नगरसामिणो सो य अणुरत्तो ॥७॥ उदिओदयस्स दूयं पेसइ अवमाणिऊण सो तेण । निम्बूढो, अवमाणं माणं च मणम्मि अवमाणो ॥८॥ रोहेइ पुरिमतालं धम्मरुई परमधम्मरुइसारो। जायं निस्संचारं राया उदिओदओ ताहे ।।९।। अणुकंपाणुगयमणो चितेइ अलाहि सिन्नमरणेण। महया इमेण विहिओ उववासो बंभचेरं च ॥१०॥ पुव्वाराहियवेसमणनामदेवेण सम्बबलकलिओ। धम्मरुई सारहिओ नीओ वाणारसी पुरीण ॥११॥ परिणामियबुद्ध एयं उदिओदयस्स विन्नेयं । अविहियपरोवरोहं अप्पा जं रक्खिओ तेण ।।१२।। इति ॥ . अथ गाथाक्षरार्थ:-;-उदितोदयो नाम राजा। श्रीकान्ता तद् भार्या। 'परिवाइय'त्ति तया च परिव्राजिका XXXXXXXXXXXXXX ।।२०१।। XXX
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy