________________
।२०१॥
रूपेण सूरिणा तन्निषेधे कृते 'सिज्झणया' इति गङ्गामुत्तरतः सूरेः सिद्धिः सम्पन्नेति ।।१३१॥
उदिओदय सिरिकता परिवाइय अण्णराय उवरोहे । जणमणुकंपा देवे साहरणं णियगनयरीए ॥१३२॥
सिरिउसभसामिकेवललच्छीलाभुच्छलतमाहप्पे । सयलपुराण सुराले पुरम्मि सिरिपुरिमतालम्मि ॥१॥ उदिओदयाभिहाणो निच्चं उदिओदओ निवसिरीए। राया अहेसि जियरायदेवपयपउमपणयपरो ॥२॥ देवी सिरिकता समूवसंतमिच्छत्तमोहविसमवसा जिणसापणविहियायारसेवणासन्नकयकुसला ।।३।। कइयाइ तीए अंतेउरम्मि परिवाइया नियं धम्मं । नत्थियवायसरूवं पवंचओ कहिउमाढत्ता ॥४॥ पारगयवयणकुसलाए तीए सा निजिया सहेऊहिं । तक्खणमेव विलक्खा जाया दासीहिं हसिया य ॥५॥ निव्वूढा य पएसा तत्तो गाढं पओसमावन्ना। वाणारसीपुरीए गया कयं तत्थ पडिबिंबं ॥६॥ चित्तमयं देवीए सिरिकताए पयंसियं रन्नो। धम्मरुइस्स तन्नगरसामिणो सो य अणुरत्तो ॥७॥ उदिओदयस्स दूयं पेसइ अवमाणिऊण सो तेण । निम्बूढो, अवमाणं माणं च मणम्मि अवमाणो ॥८॥ रोहेइ पुरिमतालं धम्मरुई परमधम्मरुइसारो। जायं निस्संचारं राया उदिओदओ ताहे ।।९।। अणुकंपाणुगयमणो चितेइ अलाहि सिन्नमरणेण। महया इमेण विहिओ उववासो बंभचेरं च ॥१०॥ पुव्वाराहियवेसमणनामदेवेण सम्बबलकलिओ। धम्मरुई सारहिओ नीओ वाणारसी पुरीण ॥११॥ परिणामियबुद्ध एयं उदिओदयस्स विन्नेयं । अविहियपरोवरोहं अप्पा जं रक्खिओ तेण ।।१२।। इति ॥ .
अथ गाथाक्षरार्थ:-;-उदितोदयो नाम राजा। श्रीकान्ता तद् भार्या। 'परिवाइय'त्ति तया च परिव्राजिका
XXXXXXXXXXXXXX
।।२०१।।
XXX