________________
श्रोउपदेशपदे
॥ २०२॥
स्वधर्म्म आचक्षाणा खलीकृता । तया च 'अण्णराय'त्ति अन्यस्य धर्मरूचिनाम्नो राज्ञोऽनुरागगोचरं सा आनीता । तेन च सबलवाहनेन उपरोधे पुरिमतालनगरस्य कृते 'जणमणुकंप' त्ति उदितोदयस्य जनं प्रति अनुकम्पा संवृत्ता । ततो देवे वैश्रमणसंज्ञे विषयभूते प्रणिधानं कृतम् । तेन च तदीप्सितमभिलषता धर्मरुचेः 'साहरणं'त्ति संहरणं उपसंहारः कृतो निजकनगर्यामिति ।। १३२ ।।
साहू य णंदिसेणे ओहाणाभिमुह रायगिहवीरे । तस्संतेउरपास णसंवेगा निचलं चरणं ।। १३३॥
सेणियनिवरस पुत्तो आनंदियसयल मेइणीवलओ । नामेण नंदिसेणो अहेसि सियकिरणसरिसजसो || १ || सो वीयरायडवलद्धसुद्धधम्मो तणं व मोत्तूण । पुरमंतेउरमइरम्म रूवमुवहसिय सुरसोहो ||२|| निक्खंतो खंताईण भायणं सो गुणाण संजाओ । अइसयसुयमणिरोहणधराधरो धरियसुयसीलो ||३|| अइनिम्मलजाइकुलो विणयाइगुणन्निओ बहू तस्स । मुणिपरिवारो वारियकामविया समुप्पन्नो || ४ || अह तस्सेगा सीसो कयाइ कम्माण चित्तभावाओ । अनिमित्तमेव वम्महनिम्महियमणो परिकहेइ ||५|| गुरुणो नियसन्भावं तेणावि विचितियं वरं होइ । जइ भयवं वीरजिणो जाएजा रायगिहनयरे || ६ || मुक्काओं मए देवीओ अइसए पेच्छिऊण अन्नेवि । जई नाम थिरो होजा भगवं च तओ • गओ तत्थ ||७|| राया बंधु सिंधुरखंधगओ उवरिधरियसियछत्तो । सियचारुचामरुप्पीलवीइओ नियबलसमेओ ||८|| संतेउरो य नयराओ निग्गओ तह कुमारवग्गो य। सिरिनंदिसेणअंतेउरं च जिणवंदणट्टाए || ९ || ओसरणे भयवंतं वंदियसट्ठाणसंनिविट्टेषु । तेसु स सीसो पासइ देवीओ गुरुविमुक्काउ || १०|| सियवसणाओ अइसीलसुद्धिसंलीण
ऊदितोदयद्द्वा
।। २०२ ।।