SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ॥२०३॥ ***** सव्वगत्ताओ । पउमागरोदरगया हंसीओ इव विरायंति ।। ११ ।। उम्मुक्काभरणओ सव्वंतेउरसिरिं हरंतीओ । चितेइ सो अहो एस चैव धन्नो गुरू मज्झ ||१२|| जो एइचागकारी मज्झमपुण्णस्स दुक्करो जाओ । विसयाणमसंतावि दुब्बलमणसा परिचाओ ।। १३ ।। इय भावणावसाओ तिवखं तक्खणमुवागओ पसमं । आलोइयपडिकंतो मेरुव्व वए थिरो जाओ ।।१४।। सिरिनंदिसेणगुरुणो रायगिहे सीसनयणविसया जा । सीसस्सवि तप्पतीदंसणओ सा मई पगया ।। १५ ।। इति ।। अथ गाथाक्षरार्थः ; -साधुश्च ज्ञातम् । कस्य इत्याह- 'नंदिसेण 'त्ति नन्दिषेणस्य सूरेः । तस्मिन् 'ओहाणाभिमुह 'त्ति अभिधावनाभिमुखे प्रव्रज्या परित्यागसंमुखे सति 'रायगिहवीरे' इति राजगृहे वीरो गतः तत्र च तस्य 'अंतेउरपासणसंवेगा' इति गुरोः अन्तःपुरदर्शनेन संवेगाद् उक्तलक्षणाद् निश्चलं चरणं संजातमिति ॥ १३३ ॥ धrयत्त संसुमित्थी चिलाइरागम्मि धाडिगहणं तु । णयणे लग्गण मारण वसणे तब्भक्खणा चरणं ।। १३४ ।। शिष्यस्य भूमिपट्टियनयरे नामेणं आसि जन्नदेवो त्ति । विप्पो पंडियमाणी जिणसास खिसणासत्तो ||१|| जो जेण जिप्पइ इह सो सिस्सो तस्स इह पइन्नाए । वायम्मि निजिओ परमबुद्धिणा साहुणा सा य || २ || पव्वाविओ य नवरं पव्वज देवयाए उज्झतो । पडिसिद्धो अह जाओ सुनिच्चलो साहुधम्मम्मि ||३|| तह वि हु जाइमएणं दुगंछभावं मणागमुव्वहइ । पडिबाहिओ य तेणं नीसेसेा निययसयणजणो || ४ || भञ्जा पुण पुव्वपरूढगाढपेमाणुबंधदोसेण । काराविडं समीहइ तं पव्वज्जापरिचाय ||५|| सो पुण निच्चलचित्तो सद्धम्मपरो गमेइ दियहाई । अह अन्नवासरम्मी दिन्न से 06:0 ।।२०३।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy