SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ थोउपदे देवीद्वा० । शपदे ॥२५॥ चिरसुचरियसामन्नो वि किं न निव्वुइमह लभिस्सामि। इइ संसयं कुणंतो य तीए सूरी पुणो भणिओ ॥२६॥ संदेहं कीस मुणोस ! कुणसि निव्वुइकएणं जेण लहुं । सुरसरियमुत्तरंतो काहिसि कम्मक्खयं तुमवि ।।२७।। एवं निसामिऊणं सूरी नावाए आरुहिय गंगं । अइलंघिउं पवत्तो परतीरगमाभिलासेण ॥२८॥ नवरं जत्तो जत्तो स निसीयइ कम्मदोसओ तत्तो। नावादेसो मन्जइ सुरसरिसलिलम्मि अत्थाहे ॥२९॥ सव्वविणासं आसंकिऊण निजामएहि तह खित्तो। अन्नियपुत्तायरिओ नावाहितो सलिलमज्झे ॥३०॥ अह परमपसमरसपरिणयस्स सुपसन्नचित्तवित्तिस्स । सव्वप्पणानिरुभियनीसेसावदुवारस्स ॥३१॥ दवेणं भावेण य परमं निस्संगयं उवगयस्स । सुविसुद्धमाणदढसुक्कझाणनिम्महियकम्मस्स ॥३।। जल संथारगयस्स वि अच्चंतनिरुद्धसव्वजोगस्स । मणवंच्छियत्थसिद्धी जाया णिब्वा णलाभेण ॥३३॥ एवं च तीए सविणे नरए सग्गे य दरिसयंतीए । देवीए देवभावं गयाए परिणामिया बुद्धी |||३४।। इति ॥ ___अथ गाथाक्षरार्थः;-'देवो'च इति द्वारपरामर्शः। सा च पुष्पवत्यभिधाना। तत्र च 'पुप्फचूला जुवलग'त्ति पुष्पवती देवी युगलकं पुष्पचूलः, पुष्फचूला च इति अभिधानं अपत्ययुगं प्रसूता। तयोश्च परस्परसंजातविवाहयोः पुष्पचूलाभर्तविषये 'रागम्मि'त्ति दृष्टे रागे सति मात्रा देवीभूतया 'नरयसुरसुमिणे' इति नरकाः सुरविमानानि च तत्प्रतिबोधनार्थं स्वप्ने प्रदर्शितानि । 'पुच्छा अण्णियबोही' इति ततः पृच्छा तेषां अन्निकापुत्राचार्यान्ते कृता । बोधिश्च लब्धः। प्रजितायाश्च तस्याः 'केवल'त्ति 'केवलज्ञानमुत्पन्नम् 'भत्तम्मि'त्ति केवलबलेन च भक्त आनीयमाने लब्धस्व ||२००। XXXXXXXXXXXXXXXXXXX
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy