SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ॥१६५॥ XXXXXXXXXXXXXXXXXXXXXXXXXX ब्बलोवि गहिओ सलक्खणो काउं । तो ते तं हसमाणा भणंति कहमेरिसो गहिओ ? ॥१८।। पडिभणियं अह हरिणा जह कज्जसमत्थओ इमो न इमे । अन्नेसिपि बहणं इमेसि संपायगो होही ।।१९।। अस्सवइणो हरिस्स य पत्थुयबुद्धीइ विलसियं एयं । जं सेा घरजामाया अस्सो य वसित्तणं नीओ ॥२०।। इति । ___ अथ गाथाक्षरार्थ:-अश्व इति द्वारपरामर्शः 'रविखय' त्ति--रक्षकोऽश्वरक्षावान् दारकः 'धूय' त्ति--दुहिता चाश्वपतेरेव तत्प्रेरितेन च तेन 'धम्मोवल' त्ति-धर्मोपलै: कुतपमध्यक्षिप्तपाषाणखण्डरूपैर्वृक्षान्मुक्त: 'धीर' त्ति-धीरयोरत्रस्तयोस्तुरङ्गयोर्वेतनदानकाले 'जायणया' इति याचनं कृतम् । शेषस्तु प्रपंच उक्तं एव । अन्ये 'कुमारगहण' इति कुमारः शाम्बादिभिः स्थूलाश्वग्रहणे सति विष्णुना यल्लक्षणयुतस्याश्वस्य दुर्बलस्यापि ग्रहणं कृतम्, तदाहुदृष्टान्ततयेति ।।१२।। गद्दभतरुणो राया तप्पिय वुड्ढाणऽदसणं कडगे। पिइभत्तणयण वसणे तिसाइ खरमुयणसिरसलिलं ॥१३॥ गर्दभ इति द्वारपरामर्शः । इह तरुणः कश्चिद्राजा 'तप्पिय' त्ति-ते तरुणाः प्रिया यस्य स तत्प्रियः । अन्यदा चासौ विजययात्रायां प्रचलितः । भणितश्च तेन सर्वोऽपि लोकः, यथा-'वुड्ढाणदंसणं कडगे' इति मदीयकटके यथा वृद्धानामदर्शनं भवति तथा भवद्भिः कर्त्तव्यं-वृद्धः कोऽपि नानेतव्यो मदीयकटके इति भावः । तथेति प्रतिपन्नं च तैः। गतश्च सपरिवारोऽसौ विजययात्रायाम् 'पइभत्तणयण'त्ति-पितृभक्तेन चैकेन कटकवासिना नरेण पितर्गप्तस्य नयनं कृतं कटके 'वसणे तिसाई' इति । अन्यदा च तथाविधविजलकान्तारान्तर्गतस्य सैन्यस्य दिनप्रहरद्वयसमये तृषः संबधिनि व्यसने आपतिते सति राजा तांस्तरुणान् पप्रच्छ, यथा-आकर्षयत भोः केनाप्युपायेन सजलां भुवमवगम्य जलमिति । ते च तरुणत्वेनापरिणतबुद्धयो न जानन्ति तदुपायम् । ततो वृद्धगवेषणा कृता। नोपलब्धश्च केनापि XXXXXXXXXXXXXXXXXXXXXXXXX ॥१६५॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy