________________
श्रो उपदेशपदे
। १६६ ।।
कोsपि । ततः पटहप्रवादनपुरस्सरं समुद्घोषणा कारिता, यथा- आगत्य कोऽपि वृद्धः कथयतूपायम् । ततस्तेनानीतजनकेन छुप्तः । आनीतश्च तत्र पिता । तेनापि कथितं यथा - ' खरमुयण' त्ति खरान् मुञ्चताटवीमध्ये यत्र च ते उत्सिङ्घनं कुर्वन्ति तत्र 'सर'त्ति सिराः प्रतीतरूपा एव संभवन्ति । कृतं च तथैव । तदनु सलिलमुपलब्धमिति । अन्ये तु व्याख्यान्ति - ते गर्दभास्तावदुत्सिङ्घनं कुर्वन्तो गता यावन्नीरपरिपूर्ण सरः संप्राप्तमिति ॥ १३॥
लक्खणरामे देवीहरणे सोगम्मि आलिहे चलणा । उर्वार ण दिट्टजोगो अत्थित्तासासणे चैव ॥ १४॥
ओज्झाउरी दसरहराया रघुवंसनंदणो आसि । अच्चन्भुयनियचरणावज्जियसुरखयरपहू || १|| तस्संतेउरसारा तिणि अभविसु पियमा रम्मा । कोसल्ला य सुमित्ता तहावरा केकई नाम ||२|| जाया तिष्णि पहाणा तासि पुत्ता कमेण ते एए । सिरिमं रामो तह लक्खणो य भरहो य नयनिउणा ||२|| तो दसरहराया केकईइ कइयावि तोसिओ संतो । देइ वरं, तीएवि य समए मग्गिस्समिइ भणिओ ||४|| वयपरिणामे किल दस हेण रामो पर्याम्म निययम्मि | आढत्तो ठाउ तओ वरो मग्गिओ तीए || ५ || जह भरहो मज्झ सुओ कीरउ राया, विलक्खओ जाओ । राया, विन्नायमिणं रामेणं विणयरामेणं ||६|| पायप्पणामपुव्वं जणगं विन्नवइ ताय सच्चगिरो, । तं होसु, वणविहारं काहमहं लक्खणसहाओ ||७|| सुयवच्छलेाविं राया अण्णमेवायं मणे अलभमाणो । अणुमन्नइ सुयविरहे सुन्नं मन्नंतओ पुहवि ||८|| चलिया दावि कुमारा सोयासहिया दिसाइ जम्माए । अइगरुयं रणरणयं जणयंता सयलनयरीए || ९ || पत्ता मरहट्टय मंडलम्भि गहिरे वणंतरे तत्थ । संजाया बद्धठिडं हिमगिरिरण्णे मइंदव्व ।। १० ।। फलफुल्लकंदभायणरयाण निज्झरजलं पयंताणं । चितंताणं सहलत्तमप्पणो जणगविणयाओ || ११|| परउवयारे चित्ते तहा तहा निबमायरंताण |
गर्दभ लक्षण
हा०
।। १६६ ।