SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे II यह ।।३३८। आस्तां युवां क्वचिद्ग्रामे, द्रङ्गिकस्य तनूद्भवौ । कालक्रमेण तारुण्यं लावण्यपदमागतौ ॥२२॥ संजा- श्रेष्टिपुत्रद्वततद्विकारौ च, जातौ भूतेरभावतः । तथा मनोरथाः किञ्चिन्न पूर्यन्ते कथञ्चन ॥२३॥ अनार्यकार्यमारब्धौ, कर्तुं चौर्य ततोऽन्यदा । ग्रामान्तरे हृता गावो, गत्वा रात्रावतित्वरौ ॥२४॥ दण्डपाशिकलोकेन, भवन्तौ त्रासितो ) ततः । प्रारब्धौ नंष्टुमेकोऽथ, साधुः शैलगुहागतः ॥२५॥ ध्यानमौनक्रियालग्नो, युवाभ्यां समदृश्यत । ततश्च धर्मपालस्य, जीवेनेदं व्यचिन्त्यत ॥२६॥ अहो सुलब्धजन्मास्य, प्रशस्याचारसद्मनः । यदित्थ निर्भय: शान्तस्त्यक्तसङ्गोऽवतिष्ठते ॥२७।। वयं पुनरधन्यानामधन्या धनकांक्षया । विदधाना विरुद्धानि, पराभवपदं गताः ॥२८॥ धिक्कारोपहतात्मानो, यास्यामः कां गति मृताः ? । ही जाता दुःखभावेन, लोकद्वयविराधकाः ।।२९।। तदेवं निर्मलं साधोवृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात् कल्याणकं कुतः? ॥३०।। अन्यः पुनरुदासीनः, समभूत्तं मुनि प्रति । गुणरागादवापैको वोधिबीजं न चापरः ।।३१।। ततस्तनुकषायत्वाद्, भवन्तौ दानतत्परौ । नरजन्मोचितं कर्म, बद्धवन्तावनिन्दितम् ।।३२।। मृत्वा युवां समुत्पन्नावेतावत्र वणिक्सुतौ । जातावनिन्दिताचारी, वणिग्धर्मपरायणौ ॥३३॥ एकस्येह तदेतस्य, जातं बीजस्य तत्फलम् । सद्बोधरूपमन्यस्य, निर्बीजत्वेन नाभवत् ॥३४॥ एवं पूर्वभवासेवां, जिनेनोक्ता सविस्तराम । निशम्यकस्य सञ्जातं, जातेः संस्मरणं क्षणात् ।।३५।। ततोऽसौ प्रत्यये जाते, जातः संवेगभावितः । भावतश्च जिनोद्दिष्टं, प्रपेदे शासनं शुभम् ॥३६।। तत्प्रतिपत्तिसामर्थ्याच्छभकर्मानुबन्धतः । सिद्धि यास्यत्यसौ काले परः संसारमेव हि ।।३७।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy