________________
।।६१॥
तत्थ संजायं । दिदो तेण मयंको पडिपुण्णो कोमुइनिसाए ॥४॥ जोईसचक्काणगओ निरभगयणस्स मज्झभागम्मि । | खीरमहायहिलहरीसमजोण्हाण्हावियदिसाहो ॥५॥ आणंदपूरियच्छो तो चितइ कच्छवो किमेयं ति । किं नाम एस सग्गो किंवा अञ्चब्भुयं किंचि ॥६।। किं मम एगस्स पलाइएण दंसेमि सयणलोगस्स । इय चितिय निब्बुड्डो तेसि अन्नेसणनिमित्तं ।।७।। आणीयसयलसयणो जाव पलोएइ तं किल पएसं । नो पासइ वाउवसेण पूरियं तत्थ तं छिड़ ।।८।। पत्तेवि कामुई तम्मि दुल्लहा ससहरो व नहमज्झे । अब्भकओवववजिओ य जह दुल्लहं एयं ॥९।। तह संसारमहद्दहमज्झे बुड्डाण सयलजंतूण । पुणरवि माणुसजम्मो अइदुलहो पुण्णहीणाण ॥१०॥
अतिबहलत्वनिबिडत्वभावाभ्यां चर्मेव चर्म सेवालसंचयस्तेनावनद्धः सर्वथाच्छादितो यो ह्रदस्तस्य मध्ये यत् कथंचित् तुच्छप्रमाणं छिद्र संजातं तेन विनिर्गतया दुले. कच्छपस्य ग्रीवया गलदेशेन चन्द्रस्य नभोमध्यभागभाजो मृगाकस्य 'पासणय'त्ति लोचनाभ्यां कदाचिद्विलोकनमभूत् । ततस्तेन स्वकुटम्बप्रतिबन्धविडम्बितेन ग्रीवामवकृष्य 'अन्नत्थ बुडण'त्ति अन्यत्र तत्स्थानपरिहारात् स्थानान्तरे ब्रुडनेन निमज्जनेन कथंचित् कूटम्बस्य मीलने कृते 'गवेसणोवमु'त्ति या गवेषणा प्रागुपलब्धरन्ध्रस्य तदुपमस्तत्तुल्यो दुर्लभतया मनुष्यलाभो मनुष्यजन्मप्राप्तिः । तु पूरणार्थः ।।१३।।
अथ नवमदृष्टान्तसंग्रहगाथा;उदहि जुगे पुव्वावरसमिलाछिडप्पवेसदिटुंता । अणुवायं मणुयत्तमिह दुल्लहं भवसमुद्दम्मि ॥१४॥ जह केइ दुन्नि देवा अच्चब्भुयचरियकोउहल्लेण । जुगछिड्डाओ समिलं विजोजइत्ता लहुं चेव ।।१।। कह एसा जुग