SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ।।६१॥ तत्थ संजायं । दिदो तेण मयंको पडिपुण्णो कोमुइनिसाए ॥४॥ जोईसचक्काणगओ निरभगयणस्स मज्झभागम्मि । | खीरमहायहिलहरीसमजोण्हाण्हावियदिसाहो ॥५॥ आणंदपूरियच्छो तो चितइ कच्छवो किमेयं ति । किं नाम एस सग्गो किंवा अञ्चब्भुयं किंचि ॥६।। किं मम एगस्स पलाइएण दंसेमि सयणलोगस्स । इय चितिय निब्बुड्डो तेसि अन्नेसणनिमित्तं ।।७।। आणीयसयलसयणो जाव पलोएइ तं किल पएसं । नो पासइ वाउवसेण पूरियं तत्थ तं छिड़ ।।८।। पत्तेवि कामुई तम्मि दुल्लहा ससहरो व नहमज्झे । अब्भकओवववजिओ य जह दुल्लहं एयं ॥९।। तह संसारमहद्दहमज्झे बुड्डाण सयलजंतूण । पुणरवि माणुसजम्मो अइदुलहो पुण्णहीणाण ॥१०॥ अतिबहलत्वनिबिडत्वभावाभ्यां चर्मेव चर्म सेवालसंचयस्तेनावनद्धः सर्वथाच्छादितो यो ह्रदस्तस्य मध्ये यत् कथंचित् तुच्छप्रमाणं छिद्र संजातं तेन विनिर्गतया दुले. कच्छपस्य ग्रीवया गलदेशेन चन्द्रस्य नभोमध्यभागभाजो मृगाकस्य 'पासणय'त्ति लोचनाभ्यां कदाचिद्विलोकनमभूत् । ततस्तेन स्वकुटम्बप्रतिबन्धविडम्बितेन ग्रीवामवकृष्य 'अन्नत्थ बुडण'त्ति अन्यत्र तत्स्थानपरिहारात् स्थानान्तरे ब्रुडनेन निमज्जनेन कथंचित् कूटम्बस्य मीलने कृते 'गवेसणोवमु'त्ति या गवेषणा प्रागुपलब्धरन्ध्रस्य तदुपमस्तत्तुल्यो दुर्लभतया मनुष्यलाभो मनुष्यजन्मप्राप्तिः । तु पूरणार्थः ।।१३।। अथ नवमदृष्टान्तसंग्रहगाथा;उदहि जुगे पुव्वावरसमिलाछिडप्पवेसदिटुंता । अणुवायं मणुयत्तमिह दुल्लहं भवसमुद्दम्मि ॥१४॥ जह केइ दुन्नि देवा अच्चब्भुयचरियकोउहल्लेण । जुगछिड्डाओ समिलं विजोजइत्ता लहुं चेव ।।१।। कह एसा जुग
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy