________________
श्रीउपदे- शपदे
दुर्लभता।
XXXXKKXXKXEKS
॥६२॥
छिडू पूणोवि पाविज इय मणे धरिलं । पत्ता सुमेरुसिहरे एको जूयं करे काउं ॥२॥ अवरो उण तं समिलं पहा
मनुष्यत्वविया पुव्वअवरजलहीसु । खित्तं जुग्गं च समिला य पेच्छिउं ते तओ लग्गा ॥३॥ सायरजले अपारे सा समिला तं च जुगमहोगाढं । अइचंडचडुलपवणप्पणोल्लियाई भमंताई ॥४॥ थक्काई तत्थ बहुकालमागओ न उण तेसि संजोगा। संजोगेवि न जाओ छिड्डुपवेसो य समिलाए ॥५॥ जह तीए समिलाए छिड्डुपवेसो अईव दुल्लंभो। तह मोहमूढचित्ताण माणुसत्तंपि मणुयाण ॥६॥ ____ अथ गाथाक्षरार्थः;--'उदहि'त्ति उदधौ ‘जुगे'त्ति युगं यूपं 'पुव्य'त्ति पूर्वत्स्मन् क्षिप्तं, 'अवर'त्ति अपरत्स्मन्
जलधावेव समिला प्रतीतरूपा क्षिप्ता काभ्यांचित् कौतुकिकाभ्यां देवाभ्यां, ततस्तस्याः समिलायाः 'छिड्डुप्पवेसदिटुंता' a इति, तत्र युगच्छिद्रे यः प्रवेशः स एव दृष्टान्तस्तस्मात् अनुपायं तनुकषायत्वादिमनुष्यजन्महेतुलाभविकलं मनुजत्वमिह | दुर्लभं भवसमुद्रे भवभाजामिति ॥१४॥
अथ दशमदृष्टान्तसंग्रहगाथा;- . परमाणु खंभपीसणसुरनलियामेरुखेवदिटुंता । तग्घडणेवाऽणुचया मणुयत्तं भवसमुद्दम्मि ॥१५।।
*||६२॥ इह केणं तियसेणं एगो खंभे। अणेगखंडाई। काऊण चुन्निओ ताव जाव अविभागिओ जाओ ॥१॥ भरिया महापमाणा नलिया एगा करेण सा तेण । पत्तो सुमेरुचूलासिहरे सा फूमिया तत्तो ॥२॥ उदंडपवणवसओ महापया* सत्तओ य तियसस्स । अविभागिमत्तणेण य दिसोदिसि ते गया अणवो ॥३॥ पिच्छामि, कयावि पुणो मिलिज |
TEXXXXXXXXXXXXXXXRKe