________________
।।६३॥
* तेऽण हवेज सो थंभो। इय पेच्छंतस्सवि से वाससहस्साई गाई ॥४॥ वोलीणाणि, ण तेसिं अणुण जोगो, ण ||
यावि सो थंभो। संजाओ, तह एसो मणुयाण चुओ मणुयभावो ।।५।। ___अथ गाथाक्षरार्थः;--'परमाणु'त्ति परमाणव इति द्वारपरामर्शः । 'खंभपीसण'त्ति स्तम्भस्य काष्ठादिमयस्य पेषणं चूर्णनं केनचित् कौतुकिना सुरेण कृतम् । ततश्च 'नलियामेरुखेवदिटुंता' इति तस्य पिष्टस्तम्भस्य नलिकायां प्रवेशितस्य मेरौ मेरुशिरसि क्षेपो दशसु दिक्षु यद् विकिरणं देवेन कृतं तदेव दृष्टन्तस्तस्मद् दुर्लभं मनुजत्वमिति गम्यते । किमुक्त भवतीत्याह-'तग्घडणेवाणुचय'त्ति-तस्य पिष्टस्तम्भस्य घटना इव निर्वर्तनावत अणुचयात् तस्मादेव नलिकाप्रक्षिप्तपिण्डात् सकाशाद् मनुजत्वं भवसमुद्रे दुर्लभमिति ।
अयमपि परमाणुदृष्टान्त आवश्यकचूर्णावन्यथापि व्याख्यातो दृश्यते; यथा-इह काइ सहा महई अणेगखंभसयसंनिवेसिल्ला । कालेण जलणजालाकरालिया पाविया पलयं ।।१।। किं सो होज कयाइ वि इंदो चंदोऽहवा मणुस्सिदो। जो तं तेहि अहिं पुणोवि अइदुग्घडं घडिही? ॥२॥ जह तेहिं चिय अणुएहिं सा सभा दुक्करा इह घडेउं । तह जीवाणं विहडियमित्तो मणुयत्तणं जाण ॥३॥ इति । दिटुंतभावपत्ता अवि ते होज दसावि पुण अत्था। दटुंतियभावगयं न उणो मणयत्तणं सोम! ।।१।। इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो । न कुणइ पारत्तहियं सो सोयई संकमणकाले ।।२।। जह वारिमज्झछुढो व्व गयवरो मज्छउ व्व गलगहिओ । वग्गुपडिउ । मओ संवट्टइओ जह व पक्खी ॥३॥ सो सोयइ मचुजरासमत्थओ तुनियनिद्दपक्खित्तो । ता पासइ विदंतो कम्मभरपणोल्लिओ जीवो
KX******XXXXXXX
॥६६॥
XXXXX