________________
उवलद्धचक्कविवरो राहं विधइ सरेण लहुं ॥५५॥ विद्धाइ तीइ खित्ता वरमाला निव्वुईइ से कंठे। आणंदिओ श्रीउपदे- नरिंदो जयजयसद्दो समुच्छलिओ ॥५६।। विहिओ वीवाहमहो दिण्णं रज्ज च से महीवइणा। जह तेण चक्कछिदं लद्ध, राधावेध शपदे
ण हु सेसकुमरेहि ॥५७।। तह कोइ पुण्णपब्भारभारिओ माणुसत्तणं लहइ। एयं अणोरपारं भवकतारं परियडतो ॥५८॥ निदर्शनम्। ___अथ गाथाक्षरार्थः;-चक्रेणाप्युपलक्षिते कन्याहरणे निर्वृतिसंज्ञराजकन्यकादृष्टान्ते राधावेधे प्रक्रान्ते सतीत्यर्थः,
अस्फिटितेन लक्ष्यादन्यत्राव्याक्षिप्तेन अक्ष्णा दृष्टया ग्रहोऽवधारणं चक्राष्टकोपरिव्यवस्थितराधासंज्ञयन्त्रपुत्रिकावामाक्षिलक्ष।।६०॥
णस्य लक्ष्यस्येति गम्यते; 'चक्कनालाहिति चक्रनालस्य चक्राधारस्तम्भस्याधःस्थितेन सुरेन्द्रदत्तेन कृतः तदनु सज्जित- 2 *शरेण तत्क्षणमेव राधा विद्धति सामर्थ्याद गम्यते। अन्येषां तु द्वाविंशतेः श्रीमालिप्रभृतीनामशिक्षितहस्तत्वेनालब्ध
राधावेधच्छिद्राणां अन्नत्थ नठुत्ति अन्यत्र लक्ष्याद् बहिस्तान्नष्टाः शराः । ततः प्रस्तुते किमायातमित्याह-तच्छेदनोपमो राधावेधाक्षिच्छेदोपमानो दुराप इत्यर्थः, मनुजलभो मानुष्यप्राप्तिः, इतिशब्दो गाथापरिसमाप्त्यर्थः ।।१२।।
अथाष्टमदृष्टान्तसंग्रहगाथा:चम्मावणद्धदहमज्झछिड्डदुलिगीवचंदपासणया । अण्णत्थ बुड्डणगवेसणोवमो मणुयलंभो उ ॥१३॥
किल कत्थइ वणगहणे अणेगजोयणसहस्सवित्थिन्नो। आसि दहा अइगहिरो अणेगजलयरकुलाइन्नो ॥१॥ अईबहलनिविडसेवाडपडलसंछाईओवरिमभागो। माहिसचम्मेण व सो अवणद्धो भाइ सव्वत्तो ॥२॥ केणवि कालवसेणं चडुलगीवो दुली परिभमंतो। संपत्तो उवरितले गीवा य पसारिया तेण ॥३॥ सेवालपडलछिदं अह समए तम्मि |
EXKXKXXXXXXXXXXXXXXX