________________
।।५९।।
कह अकलंककलागुणनिहाण ? ।। ३१ ।। इयं संलतो धिट्टिममवलंबिय सो मणागमवियड्डो | कहकहवि धणुं गेह पकंपिरेणं करग्गेणं ।।४०। । सव्वसरीरायासेण कहवि आरोविऊण कोयंडं । जत्थ व तत्थ व वच्च मुक्को सिरिमालिणा बाणो ।।४१।। थंभे आभिट्टित्ता झडत्ति सो भंगमुवगओ तयणु | लोगो कयतुमुलरवो निहुयं हसिउं समारद्धो ।।४२।। एवं सेसेहिवि नरवइस्स पुत्तेहि कलविउत्तेहि । जह तह मुक्का बाणा न कञ्जसिद्धी परं जाया ||४३|| लज्जामिलंतनयणो वज्जासणिताडिउव्व नरनाहो । विच्छायमुहो विमणो सोगं काउं समाढत्तो || ४४ || भणिओ य अमचेणं देव ! विमुंचसु विसायमन्नोवि । अस्थि सुओ तुम्हाणं ता तंपि परिक्खह इयाणि ॥। ४५ ।। रण्णा भणियं को पुण समप्पियं मंतिणा तओ भुञ्जं । तं वाइऊण रण्णा पयंपियं होउ तेणावि ।। ४६ ।। अच्चंत पाढिएहिं इमेहि पावेहि जं समायरियं । सो वि हु तमायरिसइ धी धी एवंविहमुएहि ||४७ || जइ पुण तुह निब्बंधो विन्नासि तया सुओ सावि । तो मंतिणोवणीओ सुरिददत्तो सउज्झाओ ||४८ || अह तं भूमीवइणा विचित्तपहरणपरिस्समकिणकं । उच्छंगे विणिवेसिय पयंपियं जायतोसेण ॥। ४९ ।। पूरेसु तुमं मम वच्छ ! वंछियं विधिऊण राहं च । परिणेसु निव्वुई रायकori अणि रजं ॥५०॥ ताहे सुरेंददत्तो नरनाहं नियगुरु च नमिऊण | आलीढट्ठाणठिओ धीरो धणुदंडमादाय ।। ५१ ।। निम्मलतेल्लाऊरियकुंडय संकंतचक्कगणछिद्दं । पेहंतो अवरेहि हीलिज्जतोवि कुमरेहिं ॥ ५२ ॥ | अग्गिययप्पमुहि रोडिज्जंतोवि तेहि चेडेहिं । गुरुणा निरूविएहि पासट्ठिएहिं च पुरिसेहि ||५३ || आयड्डियखग्गेहि जई चुक्कसि ताव तं हणिस्सामो । इइ जंपिरेहिं दोहिं तजिज्ञ्जतोवि पुणरुत्तं ॥ ५४॥ लक्खुम्मुहकय चक्खू एगग्गमणो महामुणिदो व्व ।
।। ५९ ।।