________________
||२५||
कारगो कओ तेहिं । पुष्फाण पुरे सयले किल चेइयभुवणजोग्गाण ।।३१५॥ अच्चंतवाउलमणो जाओ सव्वो वि सावगी लोगा। ताहे सबालवुड्डो उवड्डिओ वइरसामि सो ।।३१६।। तुब्भेहि सामि ! तित्थाहिवेहिं जइ पवयणं लहूहोइ । ता को अन्नो तस्सुन्नईए संपाडगो होजा? ||३१७॥ एवं बहुप्पयारं भणिओ तस्समयमेवमुप्पइओ। माहेसरि वरपुरि दाहिणकूलम्मि रेवाए ॥३१८।। मालवमंडलमज्झे पत्तो तत्थ य हुयासणगिहम्मि। 'वंतरमंदिरमत्थी मणोरमारामपरिकलियं ॥३१९॥ आमोयभरायड्डियभमसल्लयजालमलियमज्झाण । पइवासरम्मि कुंभा निप्पज्जइ तत्थ पुप्फाणं ॥३२०॥ सड्डीए असीईए सएण किल आढगाण जहसंखं । एस जहन्नो मज्झो पगिड्डओ भासिओ कुंभा ।।३२१॥ दळूणं संभंता तडिओ मालागरो पिइवयंसो। अब्भुट्टिओ भणइ भणह केणइ तुम्ह अजोत्ति ॥३२२॥ भणइ इमेहिं कज्ज पुप्फेहिं अणुग्गहो महं एसो । तडिएण भणित्ता पणयसारमाढोइयाणित्ति ।।३२३। तुब्भे जहापवत्तं गुंफेह हुयासधूमसंगेण । फासुयपायाणि हवंतु तायधेत्थं पडिनियत्तो ॥३२४|| चुल्लहिमवंत-पउमद्दहम्मि पत्तो सिरीए पासम्मि । तस्स
मयं देवञ्चणनिमित्तमेईए सियपउमं ।।३२५।। छिण्णं सहस्सपत्तं गधुद्धरमागयं तयं दर्छ। वंदित्ता तीए निमंतिओ * इमो तेण पउमेण ।।३२६।। घेत्तुं तं जलणघरं समागओ तत्थ दिव्वसिंदाण। ऊसियझयचिंधसहस्ससंकुलं किंकिणी
रम्मं ॥३२७॥ विहियं विमाणमंता निक्खित्तसुयंधिपुप्फसंभारं। जभगसुरपरियरिओ दिव्वेणं गेयसद्देणं ॥३२८।। पूरता गयणयलं निओरि ठवियउद्धमहपउमो। संपट्टिओ स भयवं खणेण पत्तो पुरीदेसे ॥३२९।। तो तव्विहकोऊहलमवलोइय लोयणाण सुहजणयं । संजायसंभमा भिक्खुगाण सड्डा भणंतेवं ॥३३०॥ अम्हाण पाडिहेरं सुरेहि उव
२५शा