SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ।।६७॥ दभाजः श्रुतस्य ग्रहणे नष्ट दृष्टेस्तल्लाभतुष्टिद्दष्टान्तेनांगीकरणे तस्मात कारणात्प्रवत्तितव्यम् इह यत्ने विधेयतया उपदिष्टे, प्रथममादौ । यतः, पढम णाणं तओ दया एवं चिइ सव्वसंजए । अण्णाणी किं काही किं वा णाही छेयपावगं ? ॥१॥ साच्चा जाणइ कल्लाणं सोचा जाणइ पावगं । उभयपि जाणई साच्चा जं छगं तं समायरे ॥२॥” ॥१९॥ तच्च सूत्रग्रहणं विनयादिगुणवतैव शिष्येण क्रियमाणमभीप्सितफलं स्यान्नान्यथेति समयसिद्ध दृष्टान्तेन स्पष्टयन्नाह ;देवीदोहल एगत्थंभप्पासाय अभयवणगमणं । रुक्खुवलद्धहिवासण वंतरतासे सुपासाओ ॥२०॥ कथानकसंग्रहगाथासप्तकम् । रायगिहम्मि य नयरे राया नामेण सेणिओ आसि। सम्मत्तथिरत्तपहिट्ठसक्कविप्फारियपसंसो ।।१।। सयलंतेउरपवरा देवी नामेण चेल्लणा तस्स । चउविहबुद्धिसमेओ मंती पुत्तो य अभओ त्ति ।।२।। एगम्मि य पत्थावे देवीए जायदोहलाइ निवो। भणिओ पासायं मे एगक्खंभं करावेह ॥३॥ दुन्निग्गहेण इत्थीगहेण संताविएण नरवइणा। पडिवणं तन्वयणं अभयकुभारो य आइट्रो ॥४।। तो वड्यूइणा समग थंभनिमित्तं महाडवीइ गओ। दिट्ठो तेहिं च रुक्खो सुसणिद्धो अइमहासाहो ॥५॥ साहिट्ठिओ सुरेणं होहि त्ति विचित्तकुसुमधूवेहिं । अहिवासिओ स साही कओववासेण अभएण ॥६॥ अह बुद्धिरंजिएणं तरुवासिसुरेण निसि पसुत्तस्स । सिटुं अभयस्स महाणुभाव ! मा छिदिहिसि एयं ।।७।। वच्चसु सगिहम्मि तुमं काहमहमेगखंभपासायं । सव्वोउयतरुफलफुल्लमणहरारामपरिकलियं ।।८।। इय पडिसिद्धो अभओ वड्डइणा सह गओ सगेहम्मि । देवेणवि णिम्मविओ आरामसमेयपासाओ ।।९।। तम्मि य देवीइ समं विचित्तकीलाहिं कीलमाणस्स । रइसागरावगाढस्स राइणो जंति दियहाइं ॥१०।। अह तन्नयरनिवासिस्स पाणवइणो कयाइ गम्भवसा । भजाइ समुप्पन्नो दोहलओ अंबयफलस्स ॥११॥ तो तम्मि अपुञ्जते
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy