________________
।।६७॥
दभाजः श्रुतस्य ग्रहणे नष्ट दृष्टेस्तल्लाभतुष्टिद्दष्टान्तेनांगीकरणे तस्मात कारणात्प्रवत्तितव्यम् इह यत्ने विधेयतया उपदिष्टे, प्रथममादौ । यतः, पढम णाणं तओ दया एवं चिइ सव्वसंजए । अण्णाणी किं काही किं वा णाही छेयपावगं ? ॥१॥ साच्चा जाणइ कल्लाणं सोचा जाणइ पावगं । उभयपि जाणई साच्चा जं छगं तं समायरे ॥२॥” ॥१९॥
तच्च सूत्रग्रहणं विनयादिगुणवतैव शिष्येण क्रियमाणमभीप्सितफलं स्यान्नान्यथेति समयसिद्ध दृष्टान्तेन स्पष्टयन्नाह ;देवीदोहल एगत्थंभप्पासाय अभयवणगमणं । रुक्खुवलद्धहिवासण वंतरतासे सुपासाओ ॥२०॥
कथानकसंग्रहगाथासप्तकम् । रायगिहम्मि य नयरे राया नामेण सेणिओ आसि। सम्मत्तथिरत्तपहिट्ठसक्कविप्फारियपसंसो ।।१।। सयलंतेउरपवरा देवी नामेण चेल्लणा तस्स । चउविहबुद्धिसमेओ मंती पुत्तो य अभओ त्ति ।।२।। एगम्मि य पत्थावे देवीए जायदोहलाइ निवो। भणिओ पासायं मे एगक्खंभं करावेह ॥३॥ दुन्निग्गहेण इत्थीगहेण संताविएण नरवइणा। पडिवणं तन्वयणं अभयकुभारो य आइट्रो ॥४।। तो वड्यूइणा समग थंभनिमित्तं महाडवीइ गओ। दिट्ठो तेहिं च रुक्खो सुसणिद्धो अइमहासाहो ॥५॥ साहिट्ठिओ सुरेणं होहि त्ति विचित्तकुसुमधूवेहिं । अहिवासिओ स साही कओववासेण अभएण ॥६॥ अह बुद्धिरंजिएणं तरुवासिसुरेण निसि पसुत्तस्स । सिटुं अभयस्स महाणुभाव ! मा छिदिहिसि एयं ।।७।। वच्चसु सगिहम्मि तुमं काहमहमेगखंभपासायं । सव्वोउयतरुफलफुल्लमणहरारामपरिकलियं ।।८।। इय पडिसिद्धो अभओ वड्डइणा सह गओ सगेहम्मि । देवेणवि णिम्मविओ आरामसमेयपासाओ ।।९।। तम्मि य देवीइ समं विचित्तकीलाहिं कीलमाणस्स । रइसागरावगाढस्स राइणो जंति दियहाइं ॥१०।। अह तन्नयरनिवासिस्स पाणवइणो कयाइ गम्भवसा । भजाइ समुप्पन्नो दोहलओ अंबयफलस्स ॥११॥ तो तम्मि अपुञ्जते