________________
सीप शपदे
॥६८।।
पइदियह खिज्जमाणसव्वंगिं । तं दळूणं पुढे तेण, पिए कारणं किमिह ? ॥१२॥ परिपकंबयफलदोहलो य तीए निवेइओ ताहे । पाणाहिवेण भणियं चूयफलाणं अकालोऽयं ॥१३।। जइवि हु, तहावि कत्तोवि सुयणु, संपाडिमो थिरा
विनय विहोस् । निसुओ य तेण रन्नो सव्वोउयफलदुमारामो ॥१४॥ तं चारामं बाहि ठिएण पेहंतएण पक्कफलो। दिट्ठो अंब-IKषये श्रेणिक यसाही ताहे जायाइ रयणीए ॥१५॥ ओणामणीइ विजाइ साहिमोणामिऊण गहियाई। अंबयफलाइं पुणरवि पच्चो- निदर्शनम्। णामिणिसुविजाए ॥१६।। साहं विसजिऊणं समप्पियाई पियाइ हिटेण । पडिपुन्नदोहला सा गब्भं वोढुं समाढत्ता ।।१७।। अह अवरावरतरुवरपलोयणं राइणा कुणंतेणं । पुवदिणदिट्ठफलपडलवियलमवलोइउं चूयं ॥१८॥ भणिया रक्खगपुरिसा रे केणाऽसो विलुत्तफलभारो। विहिओ त्ति, तेहिं भणियं देव ! न तावेत्थ परपुरिसो ॥१९॥ नूण पविट्रो न य नीहरंतपविसंतयस्स य पयाणि । कस्सवि दीसंति महीयलम्मि ता देव चोन्जमिणं ॥२०॥ जस्सामाणु-* ससामत्थमेरिसं तस्स कि पकरणिज्जं । नत्थि त्ति य चितंतेण राइणा सिट्ठमभयस्स ॥२१॥ एवंविहत्थकरणक्खमं लहुं लहसु पुत्त ! चोरं ति । जह हरियाई फलाइं तहण्णया दारमवि हरिही ।।२२।। भूमीयलनिहियसिरो महापसाउ त्ति जंपिओ अभओ। तिय चच्चरेसु चोरं निरूविउं बाढमाढत्तो ।।२३।। वोलीणाई कइवयदिणाई पत्ता न तप्पउत्तीवि ।
चितावाउलचित्तो ताहे अभओ दढं जाओ ।।२४।। पारद्धमहिंदमहे नडेण नयरीइ बाहि पेच्छणयं । मिलिओ पउरX• नरगणो अभएणवि तत्थ गंतुणं ॥२५॥ भावोवलक्खणटुं पयंपियं, भो जणा! निसामेह । जाव नडो नागच्छइ ताव
मम कहाणगं एगं ॥२६॥ तेहिं पयंपियं नाह ! कहह, कहं तो कहेउमारद्धो। नयरम्मि वसंतपुरे आसि सुया जुण्णसेटिस्स ॥२७॥ दारिद्दविदुयत्तेण नेव परिणाविया य सा पिउणा । वडकुमारी जाया वरत्थिणी पूयए मयणं