SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ।।६९॥ ॥२८॥ आरामाओ सा चोरिऊण कुसमुच्चयं करेमाणी । पत्ता मालायारेण जंपियं किंपि सवियारं ॥२९॥ तीए वुत्तं किं तुज्झ भगिणिधूयाउ मह सरिच्छाओ। नेवत्थि जं कुमारिपि मं तुमं एवमुल्लवसि ? ॥३०॥ संलत्तं तेण, तुम उव्वुढा भत्तुणा अभुत्ता य। एसि समीवे जई मे मंचामी अन्नहा नेव ॥३१।। एवं ति पडिसुणित्ता गया गिहं सा, कयाइ तुटेण । मयणेणं से दिण्णो मंतिस्स सुओ वरो पवरो ॥३२।। सुपसत्थे हत्थग्गहजोग्गे लग्गम्मि तेण उन्बूढा। एत्थंतरम्मि अत्थगिरिमुवगयं भाणुणो बिबं ॥३३।। कजलभसलच्छाया वियंभिया दिसिसु तिमिररिंछोली। हयकुमुयसंडजड़े समुग्गयं मंडलं ससिणो ।।३४।। अह सा विचित्तमणिमयभूसणसोहंतकंतसव्वंगी। वासभवणम्मि पत्ता भत्ता एवं च विण्णत्तो ॥३५।। तव्वेलुब्बूढाए आगंतव्वं ति मालियस्स मए। पडिवन्नमासि पिययम! ता जामि तहिं विसजेसु ।।३६॥ सच्चपइण्णा एस त्ति मण्णमाणेण तेणऽणुन्नाया। वच्चंती परिहियपवरभूसणा सा पुराउ बहि ॥३७।। दिट्टा चोरेहि, तओ महानिही सो इमो त्ति भणिरेहिं । गहिया नवरं तीए निवेइओ निययसब्भावो ॥३८।। चोरेहिं जंपियं सुयणु जाहि सिग्घं परं वलि जाहि। मुसिऊणं जेण तुमं जहागयं पडिनियत्तामो ॥३९॥ एवं काहंति पयंपिऊण संपट्ठिया अहद्धपहे । तरलतरतारयाउलसमुच्छलंतच्छिविच्छोहो ॥४०॥ रणझणिरदीहदंतो दूरपसारियरउद्दमुहकुहरो। चिरहिएणं लद्धा सि एहि एहि त्ति जंपतो ॥४१।। अचंतभीसणंगो समुट्टिओ रक्खसो सुदुप्पेच्छो। तेणावि करे धरिया कहिओ तीए य सब्भावो ॥४२।। पम्मुक्का, आरामे गंतूणं बोहिओ सुहपसुत्तो। मालागारो भणिओ य सुयणु ! सा हं इहं पत्ता ॥४३।। एवंविहरयणीए सभूसणा कह समागया तं सि । इय तेणं सा पुढा सिटुं तीए य जहवित्तं ॥४४।। अव्वो सञ्चपइण्णा महासईम त्ति भावमाणेण । चलणेसु निवडिऊणं मालागारेण तो ॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy