________________
च्छंती सुमरियमरणंतकरणीया ॥४१८॥ हा माइ ! माइ! गहिया रक्खसु करिरक्खसा इमं तुरियं । चितियमण्णं श्रोउपदे- तु मए विहिणा अन्नं समाढत्तं ।।४१९।। तत्तो कुमरेणावि य करुणारसपरवसंतकरणेण । अभिधाविऊण पूरओ
चोल्लकशपदे सधीरमुक्कोसिओ हत्थी ॥४२०॥ रे 28 करिण्णाहम! कुजाय! संभंतजुवइगहणेण । निक्किव! निययस्सवि किं न लजिओ
निदर्शनम् थुलकायस्स? ॥४२॥ अइदुब्बलाइ ! निग्धिण ! सरणविहीणाइ निरवराहाए । एयाई मारणाओ जहत्थनामासि । मायंगो! ॥४२२।। सावटुंभत्तणधीरसद्दपडिसद्दभरियनहविवरं । सुणिऊण कुमरहक्क तस्साभिमुहं पलोएइ ॥४२३॥
तं बालं मुत्तूणं रोसारुणनयणजुयलदुप्पेच्छो । धावइ कुमराभिमुह तव्वणुक्कोओि हत्थी ॥४२४।। तड्डवियकन्नजुयलो ॥३६॥
गहीरसक्कारभरियनहविवरो। दीहपसारियहत्थो कुमराणुवहेण सेा लग्गो।।४२५।। कुमरोवि तस्स पुरओ ईसीसि वलंतकंधरो धाइ । करपञ्जतनिवेसियनियपाणि विदिन्नपञ्चासो ॥४२६।। कमजणियकुमारग्गलगइपयपसरंतकोवबहवेगा। एसेस पाविओ इय मईए सो धावई गइदो ॥४२७।। विवरीयभमणवसओ कुमारेणावि य समं तहा नीओ । | चित्तलिहिओव्व जाओ खणेण सो मत्तमायंगो।।४२८।। उवलद्धनिसियअंकुसहत्थो करिकंधरं समारूढो । कुमरो निलप्प
ललोयणाहिं महिलाहि दीसंतो।।४२९।। तह महुराहिं गिराहिं पण्णत्तो सो करी जहा रोसो । तस्सोसरिओ आलाण- खंभलीणो च से विहिओ ॥४३०॥ उच्छलिओ जयसद्दो अहो परक्कमनिही इमो कुमरो । जेण जियाण दुहत्ताण
ताणकरणम्मि पगणमणो ।।४३१।। कहमवि तन्नगरपहू राया अरिदमणनामगो तम्मि । समए समागओ नियइ | कुमरवुत्तमियरूवं ॥४३२।। विम्हियमणो य पुच्छइ को एसा कस्स निवइणो पुत्तो ? । तत्तो तन्वइयरजाणगेण सचिवेण सेो कहिओ ॥४३३।। निहिलाभाओ समहियमाणंदमपुव्वमागओ संतो । नेइ निवो नियभवणं