SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ अङ्गारमद्दगो च्चिय आहरणं तत्थ पढमपक्खम्मि । गोविंदवायगो पुण बीए खलु होति णायव्वो ॥२५८।। ___अङ्गारमईक इहाज्ञाविचारपो आहरणं तयोर्द्वयोर्द्रव्यशब्दयोः प्रथमपोऽप्रधानार्थतालक्षणे । गोविन्दवाचकः पुन द्वितीये प्रधानार्थतालक्षणे । खलु पूर्ववत् । भवति ज्ञातव्य उदाहरणतयेति ।। ||३५५॥ . इहाङ्गरकामई कोदाहरणमेनं वाच्यम् ;- सूरिविजयसेनाख्यो मासकल्पविहारतः । समायातो महाभागः पुरे गर्जनकाभिधे ॥१॥ अथात्र तिष्ठतस्तस्य कदाचिन्मुनिपुङ्गः । गवां विसर्गवेलायां स्वप्नोऽयं किल वीक्षितः ॥२॥ कलभानां शतैः शूरैः सूकरः परिवारितः । पञ्चभिर्भद्रजातीनामस्मदाश्रयमागतः ।।३।। ततस्ते कथयामासुः सूरेः स्वप्नं तमद्भुतम् । (ग्रन्थाग्रन्थ ६०००)। सूरिरुवाच तस्यार्थं साधुनां पृच्छताममुम् ।।४।। सुसाधुपरिवारोऽद्य सूरिरेष्यति कोऽपि वः । प्राघूर्णकः परं भव्या नासाविति विनिश्चयः।।५।। यावज्जल्पत्यसौ तेषां साधूनामग्रतः कृती । रुद्रदेवाभिधः सूरिस्तावत्तत्र समागतः ।।६।। शनेश्वर इव स्फारसौम्यग्रहगणान्वितः । एरण्डतरुवत्कान्तकल्पवृक्षगणावृतः ।।७।। कृता च तस्य तैस्तूर्णम18 भ्युत्थानादिका क्रिया । आतिथेयी यथायोग्यं सगच्छस्य यथागमम् ।।८।। ततो विकलवेलाया कोलाकारस्य तस्य तैः । न परीक्षणाय निक्षिप्ता अङ्गाराः कायिका भुवि ॥९॥ स्वकीयाचार्यनिर्देशात् प्रच्छन्नैश्च तक: स्थितैः । वास्तव्यसाधुभिदृष्टास्ते प्राघूर्णकसाधवः ॥१०॥ पादसंचूणिताङ्गारकुशत्काररवश्रुतौ । मिथ्यादुष्कृतमित्येतद् ब्रुवाणाः प्राणिशङ्कया ॥११॥ कुशत्काररवस्थाने कृतचिह्ना इतीच्छया । दिने निभालयिष्यामः कुशत्कारः किमुद्भवः ? ॥१२॥ आचार्यो रुद्रदेवस्तु प्रस्थितः कायिकाभुवम् । कुशत्काररवं कुर्वनगारपरिमई नात् ॥१३॥ जीवाश्रद्धानतो मूढोऽवदंश्चैतजिनः
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy