SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- नोऽप्रधानार्थो द्रव्यशब्दो वर्तते । इति वाक्यालंकारे । भवति चाभव्यानामपि ग्रन्थिस्थानप्राप्तानां केषाश्चिद्-अंगारमईशपदे आज्ञालाभो द्रव्यतः । यथोक्तम -"तित्थकराइपूर्व दट्ठण्णेण वावि कज्जेण । सुयसामाइयलंभो होज्जाऽभव्बस्स काचार्यद गंठिम्मि ॥१॥" इतरेषामपुनर्बन्धकादीनां योग्यतायां द्रव्यशब्दो वर्त्तते । कथमित्याह-भावाज्ञाकारणत्वेन सद्भूताज्ञा हेतुभावेनेति ॥२५६।। ॥३५४॥ अथ प्रधानाप्रधानयोर्द्रव्याज्ञयोश्चिह्नान्यभिधातुमाह लिंगाण तीए भावो न तदत्थालोयणं ण गुणरागो । णो विम्हओ ण भवभयमिय वच्चासो य दोण्हंपि ॥२५७॥ लिङ्गानां चिह्नानां तस्यामाज्ञायां सत्यां भाव: सत्तालक्षणो वाच्यः । द्वयोरपीत्युत्तरेण योगः। तत्राप्रघानायां स तावदुच्यते । न नैव तदर्थालोचनमाज्ञाभिधेयार्थपर्यालोचनं, न गुणरागः-नाज्ञाप्ररूपकाध्यापकादिपुरुषगुणपक्षपातः, EXI तथा न विस्मयोऽहो ! मयाऽप्राप्तपूर्वेयं जिनाज्ञाऽनादौ संसारे कथंचित् प्राप्तेत्येवंरूपः; तथा न भवभयं संसारभीतिः, सामान्येनाज्ञाविराधनायां वा एतावन्त्यप्रधानद्रव्याज्ञाया लिङ्गानि प्रधानद्रव्याजाया इति विपर्यासश्च पूर्वक्तिलिङ्गव्यत्ययः पुनः, यथा, तदर्थालोचनगुणरागो विस्मयो भवभयं चेति द्वयोरपि प्रधानाप्रधानार्थयार्द्रव्यशब्दयोः प्रयोगे ॥३५४11 र सतीति ॥२५७॥ प्रागप्रधानार्थद्रव्यशब्दप्रयोगचिन्तायामनारमईकः केवल एवोक्तः । साम्प्रतं यौगपद्यन प्रधानाप्रधानार्थद्रव्यशब्द XI नियोजयन्नङ्गारमईकगोविन्दवाचकावुररीकुत्याह;
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy