SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ||३५६॥ किल । जन्तवोऽमी विनिर्दिष्टाः प्रमाणैन्यत्कृता अपि ॥१४॥ वास्तव्यसाधुभिदृष्टो यथादृष्टं च साधितम् । सूरेविज-अंगारमईयसेनस्य तेनापि गदितं तत. ॥१५॥ स एष सूकरो भद्रास्त एते वरहस्तिनः । स्वप्ने च सूचिता ये वो न विधयो काचार्यऽत्र संशयः ।।१६।। तैः प्रभातेऽथ तच्छिष्या बोधितास्तूपपत्तिभिः । यथैवं चेष्टितेनायमभव्य इति बुद्ध्यताम् ।।१७।। त्याज्यो वोऽयं यते। घोरसंसारतरूकारणम् । ततस्तैरप्युपायेन क्रमेणासौ विजितः ॥१८॥ ते चाकलङ्कसाधुत्वं विधायाथ दिवं गताः । ततोऽपि प्रच्युताः सन्तः क्षेत्रेऽत्रैव च भारते ॥१९॥ श्रीवसन्तपुरे जाता जितशत्रोर्महीपतेः । पुत्राः सर्वेऽपि कालेन ते प्राप्ता यौवनश्रियम् ॥२०।। अन्यदा तान् सुरूपत्वात् कलाकौशलयोगतः । सर्वत्र ख्यातकीत्तित्वात् सर्वानेवं न्यमत्त्रयत् ॥२१॥ हस्तिनागपुरे राजा कनकध्वजसज्ञितः । स्वकन्याया वरार्थाय तत्स्वयंवरमण्डपे ।।२२।। तत्रायातः स तैर्दृष्टो गुरुरङ्गारमर्दकः । उष्टत्वेन समुत्पन्नः पृष्ठारूढमहाभरः ॥२३॥ गलावलम्बितस्थूलकुतुपो पेशलं रसन् । पामनः सर्वजीर्णाङ्गो गतत्राणोऽतिदुःखितः ॥२४॥ तमुष्टमीक्षमाणानां तेषां कारुण्यतो भृशम् । जातिस्मरणमुत्पन्नं सर्वेषां शुभभावतः ।।२५।। देवजन्मोद्भवज्ञानज्ञातत्वासरसौ स्फुटम् । करभक: प्रत्यभि ॥३५६॥ ज्ञातो यथाऽयं बत नो गुरुः ।।२६।। ततस्ते चिन्तयामासुधिक् संसारस्य चेष्टितम् । येनैष तादृशं ज्ञानमवाप्यापि कुभावतः ।।२७।। अवस्थामीदृशीं प्राप्तः संसारं च भ्रमिष्यति । ततोसौ मोचितस्तेभ्यस्तत्स्वामिभ्यः कृपापरैः ॥२८।। ततस्तदेव ते प्राप्य भवनिर्वेदकारणम् । कामभोगपरित्यागात् प्रव्रज्यां प्रतिपेदिरे ॥२९।। ततः सुगतिसन्तानान्निर्वास्यन्त्यचिरादमी । इतरः पुनरभव्यत्वाद् भवारण्ये भ्रमिष्यति ॥३०।। इति ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy