SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ।।३५७।। गोविन्दवाचकस्यायं वृत्तान्त उपलभ्यते । यथासीनगरे क्वापि सूरिभिर्दुष्कृतास्पदे ॥१॥ गोविन्दा नाम निःशेषविद्वज्जनमदापहः । शाक्यभिक्षुर्महावादी दानवोद्ध रचेष्टितः ।।२॥ युग्मम् ॥ तत्राययौ विहारेण कदाचिन्मुनिभि वृतः । सिद्धान्तशब्दसाहित्यच्छन्दस्तर्कविचक्षणः ।।३।। श्रीगुप्तनामकः सूरिभूरिभव्य जांशुमान् । साधुलोकोचितस्थाने तस्थौ स्थास्नुयशोभरः ॥४॥ ग्रहतारागणरिन्दुरुढ्योतितनभस्तलैः । यथा बभस्त्येष भृशं तथान्तेवासिभिनिजैः ।।५।। यथा सौरभसंभारभरिताखिलदिङ्मुखे । भवेयुरलिनो लीना: पद्मसद्मनि मानसे ॥६॥ तथा गुणज्ञस्तत्रत्यो जनः सम्मदसङ्गतः। तस्य सूरेः पदाम्भोजमालिल्ये शल्यसूदिनः ॥७॥ शुश्राव च जिनरुक्तं धर्म कर्मक्षयावहम् । तेनोच्यमानमानन्दध्वानव्याप्तविहायसा ॥८॥ जातः प्रवादी नगरे श्रुतरत्नमहोदधिः । न समस्ति जने मन्ये सूरेरस्माद्गतस्मयः ।।९।। यथा सप्तच्छदामोद्वारणो मदमश्नुते । तत्प्रवादश्रुतेस्तद्वद् गोविन्दो विह्वलोऽभवत् ।।१०।। को नाम मयि पाण्डित्यमहासागरपारगे । विज़म्भमाणे लभतामिलायामुज्ज्वलं यशः ? ॥११॥ गर्वोद्ग्रीवतया सम्यक् किञ्चिदग्रेऽनिभालयन् । सूरेः समीपे संप्राप संश्रितो वादसङ्गरम् ॥१२॥ वाचोयुक्तिभिरूच्चाभिश्चित्राभिरचिरादपि । रेणुवद् मेघधाराभिः सूरिणा निस्फुरीकृतः ॥१३॥ विलक्षभावं भूयासं स सम्पनो व्यचिन्तयत् । न यावदेतत्सिद्धान्तमध्यं लब्धं कथञ्चन ॥१४॥ तावन्न जीयते तस्मादपक्रम्य प्रदेशतः । दूरदेशांन्तरप्राप्ती सत्या सूर्यन्तरान्तिके ॥१५॥ समुत्पादितविश्वासो दिदीक्षे दक्षभावतः । लग्नः सिद्धान्तमध्योतुं परं सत्वरमानसः ।।१६।। विपर्यासाच्च नो सम्यक्तं बोद्ध पारयत्यसौ । कतिचिदिनात्यये जाते भूयः सम्भूय सौगतः ॥१७।। उपतस्थे तथैवासी ।।३५७॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy