________________
गाविन्दवाचकोदाहरणम्
श्रीउपदे- सूरिणाऽनुत्तरीकृतः । भूयोऽप्यन्यां दिशं गत्वा प्रव्रज्याधीत्य चागमम् ॥१८॥ किञ्चित्तथैव समदः प्रपेदे वादवा- शपदे
ञ्छया । तमेव सूरिं, तेनापि शक्त्या नीतो विलक्षताम् ।।१९।। भूयस्तृतीयवारां स दूरदेशान्तराश्रयात् । गृहीतदीक्ष आचरे आद्याध्ययनसंश्रिते ॥२०॥ वनस्पतीनामुद्देशे पपाठालापकानिमान् । वनस्पतीनां जोवत्वसाधकान्
शुद्धयुक्तिभिः ॥२१॥ यथा-"इमंपि जाइधम्मयं एयंपि जाइधम्मयं । इमंपि वुड्डिधम्मयं एयपि बुड्डिधम्मयं । इमंपि ||३५८।। चित्तमंतयं एयंपि चित्तमंतयं । इमंपि छिन्नं मिलाइ एयंपि छिन्नं मिलाइ । इमंपि आहारयं एयपि आहारगं। इमंपि
अणिययं एयपि अणिययं । इमंपि मासयं एयंपि असासयं। इमंपि चउवचइयं एटोपि चउवचइयं । इमंपि विपरिणामयं एयंपि विप्परिणामयमिति ॥" स शाक्यमतसंस्कारात् पूर्वं जीवतया तरून । न श्रद्दधे तदानीं तु कथञ्चिन्मोहहासतः
॥२२॥ जात्यन्ध इव दृष्टयाप्ती लग्नो द्रष्टुं वनस्पतीन् । जीवत्वेन स्फुटीभूय स आचख्यौ निजाशयम् ॥२३॥ A गुरोस्तेनापि दीक्षास्मै पुनः प्रादीयतादितः । जातो युगप्रधानोऽसौ वाचकत्वोपलब्धितः ॥२४।। एवं चास्य पुरा | जज्ञे द्रव्याज्ञा केवलं परा । ततः सैव गता तस्य भावाज्ञामृतरूपताम् ।।२५।। इति ।।२५८॥
अथ भावाज्ञामधिकृत्याधिकारिणमाह;भावाणा पुण एसा सम्मद्दिट्ठिस्स होति नियमेण । पसमादिहेउभावा णिव्वाणपसाहणी चेव ॥२५९॥
भावाज्ञा पुनरेषा सद्भ तआज्ञापरिणामः पुनरयं सम्यग्दृष्टभिन्नग्रन्थितया यथावदृष्टवस्तुतत्त्वस्य भवति जायते नियमेनावश्यतया । कीदृशीत्याह-प्रशमादिहेतुभावात् प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यमोक्षकारणसद्भावाद् निर्वाणप्रसाधनी
(श।।३५८।