SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ।। १२१ ।। *** उच्चार बुडतरुणी तदण्णलग्गत्ति नायमाहारे । पत्तेयपुच्छ सक्कुलि सण्णावोसिरण णाणं तु ॥ ८६ ॥ 'उच्चार' इति द्वारपरामर्श: । 'बुडतरुणी इति कस्यचिद् वृद्धब्राह्मणस्य तरुणी जाया समजनि । अन्यदा चासौ तथाविधप्रयोजनवशात्तया सह ग्रामं गन्तुं प्रवृत्तः । सा चाभिनवतारुण्योन्मत्तमानसा तस्मिन्ननुरागं स्वप्नेऽप्यकुर्वाणा 'तदन्नलग्गत्ति' तस्मान्निजभर्तुरन्यस्मिस्तरुणे धूर्त्ते लग्नानुरागं गता स्वं भर्त्तारं परिमुच्य तेन सह प्रस्थिता इत्यर्थः । इति वाक्यपरिसमाप्तौ । 'नाय'त्ति तता न्यायो व्यवहारः क्वापि ग्रामे तयेार्ब्राह्मणधूर्त्तयेारभूत् । ' आहारे पत्तेय पुच्छ' त्ति ततः कारणिकैः प्रत्येकं त्रीण्यपि तान्यतीत दिवसाहाराभ्यवहारं पृष्टानि । 'सक्कुलि'त्ति ततो ब्राह्मणेन तद्भार्यया च सत्कुलिकालक्षण एक एवाहारः कथितः, 'तदनु सन्नावोसिरण णाणं तु' इति विरेचकप्रदाने कृते तेषां द्वितयस्यैकाकारसंज्ञाव्युत्सर्गोपलम्भाज्ज्ञानं पुनरजायत कार्णिकानां यदुतास्यैव ब्राह्मणस्येयं भार्या, नास्य धूर्त्तस्येति ॥ ८६ ॥ | अथ गज इति द्वारम् ; गयतुलणा मंतिपरिक्खणत्थ नावाइ उदगरेहाओ । पाहाणभरणतुलणा एवं संखापरिणाणं ॥ ८७॥ गजस्य कुञ्जरस्य तुलना प्रारब्धा मन्त्रिपरीक्षणार्थम् । अयमभिप्रायः - क्वापि नगरे मन्त्रिपदप्रायेाग्यविशदबुद्धयपेतपुरुषोपलक्षणार्थं राज्ञा पटहप्रदानपुरस्सरमेवमुद्घोषणा कारिता, यथा - यो मदीयमतंगजं तुलयति तस्याहं शतसहस्रं - दीनाराणां प्रयच्छामीति । 'नावाए उदगरेहाओ' इति । ततः केनापि निपुणधिषणेन नावि द्रोण्यां गजं प्रक्षिप्यागाधे उदके नीतासौ नौर्यावच्चासौ गजभाराक्रान्ता सती ब्रुडिता तावति भागे रेखा दत्ता । ततेा गजमुत्तार्य 'पाहाणभरण' त्ति ।। १२१ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy