________________
*'गज' द्वा०
श्रीउपदेशपदे
1१२२।।
पाषाणानां भृतासो तावद्यावत्तां रेखां यावजलमध्ये निमग्ना । ततस्ते पाषाणास्तुलिताः । एवं संख्याया गजगोचरभारपलादिप्रमाणलक्षणायाः परिज्ञानमभूत्तस्य यावती संख्या पाषाणप्रतिबद्धभारादीनां तावत्येव गजस्यापीति ज्ञातं तेनेति भावः । तत: परितुष्ट मानसेन धराधिराजेन मन्त्रिपदमस्मै वितीर्णमिति ।।८७॥
घयणोऽणामयदेवी रायाह ण एव गंधपारिच्छा । णाते हसणा पुच्छण कह रोसे धाडुवाह ठिती ॥८॥
'धयण' इति द्वारपरामर्शः । 'अणामयदेवी राया'त्ति कोऽपि राजा सर्वराहसिकप्रयोजनवेत्तुः स्वकीयभाण्डस्याग्रत इदं प्राह ;-यदुत मम देवी पट्टराज्ञी अनामया निरोगकायलतिका कदाचित् सरोगतासूचकं वातकर्मादि कुत्सितं कर्म न विधत्त इति घयणः, 'न एव'त्ति देव ! नैवायमर्थः संभवति यन्मानुषेषु वातादि न संभवतीति । ततो राज्ञोक्तम्, कथं त्वं वेत्सि ? घयणः, 'गंधपरिच्छा' इति महाराज यदा देवी तव गन्धानुपलक्षणत्वात् पुष्पादि च सुरभिद्रव्यमयति तदा परीक्षणीया सम्यग् वातकर्म विधत्ते नवेति ? कृतं चैवमेव धराधिपेन ततो ज्ञाते देव्याः शठत्वे 'हसणा' इति राज्ञा हसनं कृतम् । 'पुच्छण'त्ति तथाप्यकाण्ड एव हसन्तमालोक्य तं पृष्टोऽसौ, यथा किमर्थं देव ! हसितं त्वयाऽप्रस्ताव एवेति ? 'कह'त्ति ततो यथावृत्तं निवेदितं देव्या नरनाथेन अथ 'रोसे धाडवाह'त्ति भाण्डं प्रति रोषे जाते देव्या घाटितो निर्धाटितो घयणः । ततो महती वंशयष्टि निबद्धभूतोपानद्भरामादाय देवीप्रणामार्थमुपस्थितोऽसौ। पृष्टश्च तया, यथा कि रे एता उपानहस्त्वया वंशे निबद्धाः ? तेनाप्युक्तं तावकी कीर्ति निखिलां महीवलये ख्यापयित्वा एता घर्षणीया इति । ततो लज्जितया देव्या स्थितिस्तस्य कृता विधृतोऽसावित्यर्थः ।।८८।।
॥१२२॥
EXXXXXXXXX