SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ । १२३ ।। गोलग उमयणक्के पवेसणं दूरगमणदुक्खम्मि । तत्तसलागाखोहो सीयल गाढत्ति कडूया ॥८९॥ ‘गोलग’त्ति द्वारपरामर्शः । 'जउमयनक्के पवेसणं' इति जतुमयस्य लाक्षामयस्य गोलकस्य नक्के नासिकायां क्रीडतः कस्यचिच्छिशोः प्रवेशनमभूत् । दूरगमणदुक्खम्मित्ति दुरं गते च गोलके तस्य गाढं दुःखमुत्पन्नम् । तस्मिन् सति तत्पित्रावार्त्ता कथिता कलादाय । तेनापि ' तत्तसलागाखोहो'त्ति तप्तयाऽयः शलाकया क्षोभेा भेदः कृतो गोलकस्य नासिकामध्य गतस्यैव । तदनु 'सीयल 'त्ति पानीयं क्षिप्त्वा शीतला कृता शलांका । ततश्च' 'गाढत्ति कड्डणया' इति जलावसिक्ता सती गाढा लग्ना सा शलाका गोलके इति कृत्वा आकर्षणं कृतं शलाकायाः । तदाकर्षणे च गोलकोऽप्याकृष्टः । तदनु सुखितः समजनि दारकः ॥८९॥ खंभे तलागमज्झे तब्बंधण तीरसंठिएणेव । खोंटग दीहा रज्जू भमाडणे बंधण सिद्धी ॥९०॥ 'स्तंभ' इति द्वारपरामर्शः । केनचिद्राज्ञा क्वचिन्नगरे सातिशयबुद्धिमन्त्रिलाभार्थं राजभवनद्वारे पत्रमवलम्बितम्, यथा तडागमध्ये इति नगरपरिसरवत्तनोऽस्य तडागस्य मध्ये य स्तम्भा वर्त्तते, 'तब्बंधण'त्ति तस्य स्तम्भस्य बन्धनं नियन्त्रणं येन केनचित् सुबुद्धिबलेन तोरस्थितेनैव तडागजलमध्येऽनवगाढेनैव क्रियते दीनारशतसहस्रमहं तस्मै प्रयच्छामि । एवं च सर्वत्र प्रवादे प्रवृत्ते केनचिन्मतिमता 'खुंटय'त्ति तडागतटभुवि खुण्टकः स्थाणुरेको निखातः, तत्र च दीर्घा तडागायामव्यापिनी रज्जुः प्रतीतरूपा बद्धा । ततस्तस्या भ्रमानेन भ्रमणेन प्रवृत्त्याऽटने सतिः बन्धन प्रसिद्धिः स्तम्भगोचरा संपन्ना । लब्धं च तेन यद्राज्ञा प्रतिपन्नमासीत् तथा मन्त्रिपदमपीति ।। ९० ।। ।। १२३ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy