SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ॥ २३५॥ चितइ वेसवणो साहुगुणे एरिसे परिकहेइ । सयमवि इमा सरीरस्स चंगिमा जा न अन्नस्स ||८०|| देवस्स दाणवस्स व तस्साभिप्पायमेरिस मुणिउं । तो पुंडरीयनामं अज्झयणं संपरूवेई || ८१ ॥ जहा | पुक्खलदल-धवलगुणे विदेहवासम्म पुक्खलवईए । विजए नियरिद्धिवसेण विजियवंदारयपुरीए ॥ ८२ ॥ पुंडरगिरिपुरीए पुंडरकित्ती अहेसि पुंडरीओ । नामेण निवा तलहुभाया पुण कंडरीओ त्ति ||८३|| कंडरीओ तत्थ महल्लभाउणा भूरिभवविरागपरो । पडिसिज्झतो दिजंतयम्मि तह तेण नियरखे ॥ ८४॥ पव्वज्जमब्भुवगओ असिधारागारमायरंतस्स । तवमंतपंतभायणवसेण तस्सामओ जाओ ।। ८५ ।। कइयावि तेण तणुईकयम्मि देहे सहेव विहरंतो । गुरुणा ती पुरी समागओ निगओ राया ॥ ८६ ॥ बहुणा बहुमाणेण सह परिवारेणं वंदिओ तेण । दठ्ठे तं तदवत्थं भणिया गुरुणो जहा एस || ८७ ॥ न चिगिच्छाविरहेणं पउणो होही चिरेणवि, न एत्थ । उज्जाणम्मि ठियाणं सा संपज्ञ्जइ कहिंचिदवि ।।८८|| तम्हा कंडरियमुणी पेसिञ्जउ मज्झ रायभवणम्मि । समुचियसाहुसमेओ अहापवर्त्तेह सर्वेहिं ।।८९।। विज्जोसहाइएहिं किas किरिया गुरूहि पडिवन्ने । पारद्वा चउपाया रोगचिगिच्छाकओ निरुओ ।। ९० ।। “चतुःपादत्वं च क्रियाया इत्थं समवसेयम् - भिषगद्रव्याण्युपस्थाता रोगी पादचतुष्टयम् । चिकित्सितस्य निद्दिष्टं प्रत्येकं तच्चतुर्गुणम् ।। दक्षस्तीर्थान्तिशास्त्रार्थो दृष्टिकर्मा शुचिभिषक् । बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम् ॥ अनुरक्तः शुचिर्दक्षो बुद्धिमान् प्रतिचारकः । आढयो रोगी भिषग्वश्येो ज्ञापकः सत्त्वत्वानिति ।। " सुहसेजो वि य भायणविहाणओ भंगुरो समणधम्मे । नो बहिमिच्छइ विहरिउमियरम्मि विहारमणुपत्ते ॥ ९१ ॥ सव्वम्मि साहुवग्गेसुओ ।।२३५ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy