SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ HAL श्रीउपदेशपदे ।।३४२॥ तत्-तस्मादेतस्मिन्-धर्मबीजे प्रयत्ना-यत्नातिशयः कर्तव्यो धीररित्युत्तरेण योग: । किलक्षणः प्रयत्नः कर्त्तव्य धर्मबीजइत्याशंक्याह-ओघेन-सामान्येन वीतरागवचने-वीतरागागमप्रतिपादिते पुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिपर्यवसाने तत्त प्राप्तिकरचित्तशुद्धसमाचारे बहुमाना भावप्रतिबन्धः क्षयोपशदवैचित्र्याद् मृदुमध्याधिमात्रः कर्त्तव्या धीर:-बुद्धिमद्भिः । उप Oणोपायः संहरन्नाह-कृतं प्रसंङ्गेन-पर्याप्तं धर्मबीजप्रख्यापनेनेति ।।२३४॥ __अथाज्ञापूर्वकप्रवृत्तावपि प्राप्रपञ्चितबुद्धिपरिणतिरूपा मीमांसव कार्यसाधिकेति प्रपञ्चयितुमिच्छराह;| वेयावच्च न पडति अणुबंधेल्लंति सहरिसं एक्को । एत्तो एत्थ पयति धणियं णिय सत्तिनिरवेक्खां ।।२३५।। वैयावृत्त्यम्-अन्नपानौषधभैषजदानादिना पादधावनशरीरसंवाहनशयनासनरचनादिना साधुजनोपकारिणा चित्ररूपेण क्रियाविशेषेण व्यावृत्तभावो न-नैव पतति-भज्यते । अत्र हेतुमाह-'अणुबंधेण्ण' ति अनुबन्धोऽनुगमोऽव्यवच्छेद इत्येकोऽर्थस्तदस्यास्तीत्युबन्धवत्, तथा चोक्तम्-“पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए । न उ वेयावच्चकयं सुहोदयं नासए कम्मं ॥१॥" इत्यस्मात् कारणात् सहर्ष-प्रकटितप्रमोदमेकः कश्चित् स्वभावत एव वैयावृत्त्यरुचिरितो | वैयावत्त्यं न पततीति लक्षणात् सर्वज्ञवचनादत्र-वैयावृत्ये प्रवर्त्तते धनिकम्-अत्यर्थम् । इदमेव व्याचष्टे-निजशक्तिनिरपेक्षं स्वल्पबुद्धि तया स्वसामर्थ्यानपेक्षणेन । यथा हि कश्चिदपरिणतप्रज्ञः सञ्जाततीव्रबुभुक्षः स्वजठरानलबल्लोल्लङ्घनेन ॥३४२।। भुञ्जानो न कञ्चन गुणमवाप्नोति, किन्त्वग्निमान्द्यापादनेन दोषमेव । एवं प्रस्तुतवैयावृत्त्येऽपि भावनाकार्या ।।२३५।। । इत्थमल्पमतिविषयं वैयावृत्त्यमभिधाय, अधुना तद्विपर्ययेणाभिधातुमाह;अन्नो उ कि इमं भन्नतित्ति वयणाओ कह व कायव्वं । सतीए तह पयट्टति जह साहति बहुगमेयं तु ।।२३६॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy