________________
||३४१॥
EXXXXXXXXXXXXXXXXXXXXXXX
त्स्यादित्याशंक्याह-अनुभवगम्यं तु-स्वसंवेदनप्रत्यक्षपरिच्छेद्य पुनः शुद्धभावानाम् -अमलीमसमानसानाम् । तथा, भवक्षयकर-संसारव्याधिविच्छेदहेतुरिति-अस्मात् कारणाद् गुरुक-सर्वजनाभिमतचिन्तारत्नादिभ्योऽपि महद बुधैः स्वयमेव निजोहापोहयोगतो विज्ञेयम , इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात् । उक्तं च-"इक्षक्षीरगुडादीनां, माधुर्यस्यान्तरं महत् । तथापि न तदाक्यातुं, सरस्वत्याऽपि शक्यते ।।१।२३२॥ .
अर्थतद् गुरुकत्वमेव भावयति ;जं दवलिंगकिरियाऽणंता तीया भवम्मि सगलावि । सव्वेसि पाएणं णय तत्थवि जायमेयंति ।।२३३।।
यद् यस्माद् द्रव्यलिङ्गक्रियाः पूजाद्यभिलाषणाव्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किमित्याह अनन्ता:-अनन्तनामकसंख्याविशेषानुगता अतीताः-व्यतिक्रान्ता भवे-संसारे सकला अपि-तथाविधसामग्रीवशात् परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण, अव्यवहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किमित्याह-न च-नैव तत्रापि-तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतत्सद्धर्मबीजमिति । कथञ्चित् कषाया प्रवृत्तिलक्षणलेश्याशुद्धावपि निरवधिभवभ्रमणयोग्यतालक्षणस्य सहजस्य भावमलस्य प्रभूतस्याद्यापि भवात् । यथोक्तम् - "एतद् भावमले क्षीणे, प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो, महत् कार्य म यत् कचित् । ॥२३३।। ता एयम्मि पयत्तो ओहेणं वीयरायवयणम्मि । बहुमाणो कायव्वो धीरेहि कयं पसंगेण ॥२३४॥
XXXXXXXXXXXXXXREK KRXXXXXX