SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ||३४१॥ EXXXXXXXXXXXXXXXXXXXXXXX त्स्यादित्याशंक्याह-अनुभवगम्यं तु-स्वसंवेदनप्रत्यक्षपरिच्छेद्य पुनः शुद्धभावानाम् -अमलीमसमानसानाम् । तथा, भवक्षयकर-संसारव्याधिविच्छेदहेतुरिति-अस्मात् कारणाद् गुरुक-सर्वजनाभिमतचिन्तारत्नादिभ्योऽपि महद बुधैः स्वयमेव निजोहापोहयोगतो विज्ञेयम , इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात् । उक्तं च-"इक्षक्षीरगुडादीनां, माधुर्यस्यान्तरं महत् । तथापि न तदाक्यातुं, सरस्वत्याऽपि शक्यते ।।१।२३२॥ . अर्थतद् गुरुकत्वमेव भावयति ;जं दवलिंगकिरियाऽणंता तीया भवम्मि सगलावि । सव्वेसि पाएणं णय तत्थवि जायमेयंति ।।२३३।। यद् यस्माद् द्रव्यलिङ्गक्रियाः पूजाद्यभिलाषणाव्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किमित्याह अनन्ता:-अनन्तनामकसंख्याविशेषानुगता अतीताः-व्यतिक्रान्ता भवे-संसारे सकला अपि-तथाविधसामग्रीवशात् परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण, अव्यवहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किमित्याह-न च-नैव तत्रापि-तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतत्सद्धर्मबीजमिति । कथञ्चित् कषाया प्रवृत्तिलक्षणलेश्याशुद्धावपि निरवधिभवभ्रमणयोग्यतालक्षणस्य सहजस्य भावमलस्य प्रभूतस्याद्यापि भवात् । यथोक्तम् - "एतद् भावमले क्षीणे, प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो, महत् कार्य म यत् कचित् । ॥२३३।। ता एयम्मि पयत्तो ओहेणं वीयरायवयणम्मि । बहुमाणो कायव्वो धीरेहि कयं पसंगेण ॥२३४॥ XXXXXXXXXXXXXXREK KRXXXXXX
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy