SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे. शपदे ॥३४०।। एवं कम्मोवसमा सद्धम्मगयं उवाहिपरिसुद्धं । थेवं पणिहाणादिवि बीजं तस्सेव अणहंति ॥२३०।। वैयावृत्य. एवं-द्रङ्गिकप्रथमपुत्रवत् कर्मोपशमाद्-बहलतमःपटलप्रवर्त्तकमिथ्यात्वमोहमान्द्यात् सद्धर्मगतं-शुद्धधर्मानुसारि, र स्वरूपम उपाधिपरिशुद्धम् - उपाधिभिः- उपादेयताबुद्धि - आहारादिदशसंज्ञाविष्कम्भफलाभिसन्धिरहितत्वलक्षणनिर्मलभावमानीतं, स्तोक-वक्ष्यमाणापिशब्दस्येहाभिसम्बन्धात् स्तोकमपि 'प्रणिधानादि प्रणिधानं-कुशलचित्तन्यासः, आदिशब्दात् प्रशस्तो | (प्रशसा)चितकृत्यकरणग्रहो बीज-प्ररोहहेतुस्तस्यैव-सद्धर्मस्थानघम -अवन्ध्यमिति ।।२३०।। इदमेव किञ्चिद् विशेषत आह;एयं च एत्थ गं जहा कहिंचि जायम्मि एयम्मि । इहलोगादणवेक्खं लोगुत्तरभावरुइसारं ॥२३१।। एतच्च-धर्मबीजमत्र-लोकोत्तरधर्माराधनप्रक्रमे ज्ञेयं, यथाकथञ्चित्-काकतालीयान्धकण्टकोयादिज्ञातप्रकारेण जाते एतस्मिन्-कम्र्मोपशमे, कीदृशमित्याह-इहलोकाद्यनपेक्षम -ऐहलौकिकपारलौकिकफलाभिलाषविकलम । तथा, लोकोत्त ॥३४०।। रभावरुचिसारं-जैनशासनसूचितदयादानाद्यनवद्यभावश्रद्धानप्रधानम्, लौकिकभावेषु हि दृढविपर्यासानुगतेषु श्रद्धायां व्यावृत्तविपर्याससद्धर्मबीजभावानुपपत्तेरिति ॥२३१।। __ एतदेवाधिकुत्याह ;पायमणक्खेयमिणं अणुहवगम्मं तु सुद्धभावाणं । भक्खयकरंति गरुयं बुहेहि सयमेव विन्नेयं ॥२३२॥ प्रायो-बाहुल्येन बहुमानस्वरूपेणेत्यर्थः, अनाख्येयम -आख्यातुमशक्यमिदं-धर्मबीजं परेभ्यः । एवं तसंवेद्यमप्येत
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy