SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- तं तं सो मणवंछियमणसणपजंतमत्थंति ॥१७८॥ चाणक्य शपदे R अथ गाथाक्षरार्थः;-चाणाक्य इति द्वारपरामर्शः । तस्य च प्रथमतः कृतनन्दवरस्य वनगमनं सुवर्णाधु त्पादनार्थम | वारम् भूत् । ततो राजपात्रं अन्वेषमाणस्य 'मोरियचंद' त्ति मौर्यवंशोद्भवचन्द्रगुप्तनामा शिशुहस्तगतो बभूव । ततोऽपि आहिं डमानेन 'थेर'त्ति स्थविरावचनाल्लब्धोपदेशेन 'रोहणए'त्ति रोहणाख्ये नगे गत्वा सुवर्णं उत्पाद्य पर्वतकसाहाय्यातू पाट।।२२६॥ लिपुत्रो साधिते चन्द्रगुप्ते च राज्ये उपविष्टं सति उपचारेण प्रागुक्तेन अर्थग्रहणं कृतम् । नागरकेभ्यः सकाशात् । 'धण'त्ति कोशवृद्धिलक्षणं धनं विहितम् । पर्यन्ते च संवरणं इंगिनीमरणलक्षणं विहितं पारणामिकी बुद्धिबलेनेति | विज्ञेयम् ।।१३९॥ एमेवं थूलभद्दे उक्कडरागो सुकोस पच्छाओ। वक्खेवतो ण भोगा चरणं पि य उभयलोगहियं ।।१४०।। एवमेव प्रकृतबुद्धौ स्थूलभद्रः प्रागेव कथितविस्तरवृत्तान्तो ज्ञातं विज्ञयम् । स च उत्कटरागः 'सुकेस'त्ति सुको. शायां वेश्यायामभूत् । पश्चात् स नन्दराजामन्त्रितः सन् परिभावितवान, यथा मन्त्रिपदाङ्गीकारे व्याक्षेपतो राजकार्य| व्याकुलतया न भोगा भविष्यन्ति । भोगार्थं च राज्याधिकारचिन्ता क्रियते । ततः 'चरणपि य'त्ति चरणमेव चारित्र ॥२२६॥ मेव उभयलोकहितं वर्तते इति तदेव तेन कृतमिति ।।१४०।। णासेक्क सुंदरीणंद भाइरिसि भाणभक्ख निग्गमणं । मंदर वाणरि विज्जा अच्छर धम्मम्मि पडिवत्ती ।।१४।। नासिक्कं नामपुरं समत्थि दक्खिणदिसातिलयभूयं । विहवड्वजणविलासं च लुत्तसयलालयाऽलोयं ।।१।। पावियअमं
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy