________________
XXXXXXXXX
॥२२७॥
ददविणो मणन्नतारुनओ तहिं आसि । नंदो नामेण वणी बहुमाणपयं पुरजणाण ।।२।। सव्वंगसंदरंगी नियलायण्णावगणियन्नजणा । नामेण सुंदरी तस्स आसि भजा पणयसज्जा ।।३।। अन्नेवि संति नंदा तत्थाणंदियमणा जणाण परं। सो सुंदरीए संदाहिउव्व न खणं विणा तीए ।॥४॥ लहइ धिई लोगेणं पइट्टियं तस्स सुंदरीनंदो । इय नामं विसयासेवणेण गच्छंति तस्स दिणा ॥५॥ पुव्वंपि य तब्भाया पव्वइओ सो सुणेइ परदेसे । जह सो सहोयरो सुंदरीए मे दूरमणुरत्तो ।।६।। तो मे न जुत्तमेसो उवेक्खिउं साहिऊण नियगुरुणो । सो तस्स पाहणत्तेण आगओ लद्धनिलओ य | ॥७॥ भिक्खाकाले पत्तो गिहम्मि पडिलाभिओ बहुविवेहिं भायणविहीहि मुणिणावि पत्तयं तस्स हत्थम्मि ।।८।। दिन्नं नमिरसिरेणं सव्वेणवि वंदिओ परियणेणं । लग्गो नियत्तिउं तेण चितियं जामि सयमेव ॥९॥ जा मं मुंचसु एवं नीओ उजाणमज्झभूमीए । करकलियसाहुभाणं दट्रं, तं सोवहासेण ।।१०॥ भणियं पुरलोगेणं पव्वइओ एस सुंदरीनंदो । विहिया विरागजणणी य देसणा साहुणा सुइरं ॥११॥ सो सुंदरीए तिव्वं रागं वहमाणओ न मग्गम्मि । लग्गइ जाव विउव्वियलद्धी भगवं समुणिसीहो ॥१२॥ चितेइ न अन्नेणं केणावि विबोहिउ उवाएण। तीरइ ता | अहिगयरं लोभट्ठाणं पदंसेमि ।।१३।। भणिओ मेरु नियकिरणजालकवुरियगयणपेरंतं । दंसेमि सुंदरीविहरभीरुओ सो
न मन्नेइ ॥१४॥ भणियं पुणो मुहुत्तेण चेव एत्थागमं करिस्सामो । पडिवणमि पयट्टो हिमवंतगओ विउव्वेइ ।।१५ । 6] एगं वानरजुयलं अण्णे पुण बिति सव्वमेव भयं । भणिओ मुणिणा भो ! सुंदरीए तह वानरीए य ॥१६॥ काल
ठयरा सो भणइ बानमघटतं इमं भाइ। कह मेरु कह सरिसव केणत्ति इय भासिए तेण ॥१७॥ विजाहरमिहुण
२२७॥