________________
॥२२९॥
जिणसामी । नायकुलं वरससहरसारिच्छोऽतुच्छ जसपसरो ॥४॥ पत्तो हिमालयनगोत्तरेण नयरीए पिट्टि चंपाए । ईसाणकोणसंठियसुभूमिभागम्मि उजाणे ॥५।। विहियं तत्थोसरणं सरणं जीवाण दुक्खतत्ताणं । असुरेहिं सुरेहि जयसिरीए विस्सामधामसमं ।।६।। सालो तत्थ विसाला निवनीईए नराहिवो आसि। सिरिमं पसन्नचंदस्स राइणो पढमपुरा पुत्तोत्ति ।।७।। जुवरायपयं पत्तो तस्स महासालनामगा भाया । तेसि सहायरी जसमइत्ति पिढरो य तब्भत्ता ॥८॥ नामेण गग्गली तेसिमंगओ संगओ गुणगणेण । तिन्निवि कंपिल्लपुरे ताई निवत्तेण निवसंति ॥९॥ भगवंतागमणवियाणणम्मि उजाणपालवयणाओ । सालो नराहिवो नयरलोयसंखोहजणएण ॥१०॥ महया बलजोगेणं समूसिओ | तुंगछत्तछन्ननहो । समकालप्फालियबहलतूररव भरियदिसि चक्को ॥११॥ भयवंतवंदणकए विणिग्गओ नियपुराओ गयखंधे । आरूढो पोढसमुल्लसंतपुलयंकुरियकाओ ॥१२॥ पत्तो भयवंतसमीवभूमीभागम्मि दिट्ठछत्ततिगा । पडिवन्नपायचारो पंचविहाभिगममायरइ ॥१३॥ जहा । सच्चित्ताणं पुफ्फाइयाण दव्वाण कुणइ वुस्सग्गं । इयराणमणुस्सग्गं तहावि खग्गं च चमरे य ।।१४।। मउडं च वाहणाओ छत्तमवि चयइ, एगसाडेण । पकुणेइ उत्तरासंगमंजलिं चक्खुफासम्म ॥१५॥ तह मणसो एगत्तं काऊणं पविसिओ समोसरणे । दाउं पयाहिणातिगमेवं थोउं समाढत्तो ॥१६॥ ___"दीहरतारसलोण-विलोयण-दलकलिउ, पउरपवरसुंदेर-सुपरिमलसंवलिउ । तुह जिण ! वयणसरोरु हु तिहुयणसिरितिलउ, भविभविलोयण जुयलहु जयपहु! मह मिलउ ॥१॥ पुन्नसरयससिलंछण-मंडलसमसरिसु, सेमित्तणगुण
॥२२९।।