SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ||१७७॥ EXXXXXXXXXXXXXXXXXXXXXXXXX को हेऊ. तमजोगासि ति तेणिमं नायं । कल्ले कओ पमाओ जो सो एवं वियंभेइ ॥११६।। न पुणो काहामि भणइ A सूरिणो जइवि ना तुम कुणसि । अन्ने काहिंति तओ किच्छेण कहिंचि पडिवन्नं ।।११७।। चत्तारि उवरिमाइं पुव्वाणि पढाविउं न उण अन्नं । पाठिज्जसु, वाच्छिण्णा ता तम्मि दुवे य वत्थूणि ।।११८।। दसमस्स अंतिमाई सेसं अणुमनियं सुयं सव्वं । इह गणियारहियाणं पगर्य वेणइयबुद्धीए ।।११९।। अथ गाथाक्षरार्थः-गणिका तथा रथिक उक्तरूपः, एकं ज्ञातं न पुन। 'सुकोससडिढ'त्ति-सुकोशा प्रागेव या कोशानामतयोक्ता-श्राद्धा जिनशासनातिरूढातिशयश्रद्धाना इति अस्माद्धेताः स्थूलभद्रगुणान्निरन्तरं प्रशंसन्तीं तां दृष्टवा रथिकेन तदाक्षेपार्थं आम्रलुम्बी प्रागुक्तप्रकारेण छिन्ना। तया च सिद्धत्थगरासित्ति सिद्धार्थकराशिस्थितसूच्यग्रेषु नाट्यमादर्शितम्, भणितं च शिक्षितस्य का दुष्करतेति ॥१७॥ ____ सीता साडी कज्जं दीहं तण गच्छ कुंचपइवाणी । लेहायरियपणामण अवहम्मि तहा सुसिस्साणं ॥१८॥ सीया साडी दीहं च तणं अवसव्वयं च कुंचस्सत्ति द्वारे-केनचित् कलाचार्येण क्वचिन्नगरे कस्यचिन्नरनायकस्य पुत्रा अतिदानसन्मानगृहीतेन लेख्यादिकाः कला ग्राहिता: संजातश्च कालेनातिभूयान् द्रव्यसंयोगः लुब्धश्च राजा इच्छति * तं व्यपरोपयितुं तत्र । ज्ञातं च पुत्रैः । “जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चते पितरः स्मृताः ॥१॥" इति नीतिमद्वाक्यं कृतज्ञतयाऽनुस्मरद्भिः परिभावितं च तै: (ग्रं. ३०००) यथा केनाप्युपायेन अक्षतमेवामुमतः स्थानानिःसारयामः । ततो यदा जेमितुमागतोऽसौ तदा स्नानशाटिकां याचमानस्तैरुक्तः शुष्कायामपि XXXXXXXXXXXXXXXXXXXXXXXXX ।।१७७॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy