________________
||१७७॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
को हेऊ. तमजोगासि ति तेणिमं नायं । कल्ले कओ पमाओ जो सो एवं वियंभेइ ॥११६।। न पुणो काहामि भणइ A सूरिणो जइवि ना तुम कुणसि । अन्ने काहिंति तओ किच्छेण कहिंचि पडिवन्नं ।।११७।। चत्तारि उवरिमाइं पुव्वाणि
पढाविउं न उण अन्नं । पाठिज्जसु, वाच्छिण्णा ता तम्मि दुवे य वत्थूणि ।।११८।। दसमस्स अंतिमाई सेसं अणुमनियं सुयं सव्वं । इह गणियारहियाणं पगर्य वेणइयबुद्धीए ।।११९।।
अथ गाथाक्षरार्थः-गणिका तथा रथिक उक्तरूपः, एकं ज्ञातं न पुन। 'सुकोससडिढ'त्ति-सुकोशा प्रागेव या कोशानामतयोक्ता-श्राद्धा जिनशासनातिरूढातिशयश्रद्धाना इति अस्माद्धेताः स्थूलभद्रगुणान्निरन्तरं प्रशंसन्तीं तां दृष्टवा रथिकेन तदाक्षेपार्थं आम्रलुम्बी प्रागुक्तप्रकारेण छिन्ना। तया च सिद्धत्थगरासित्ति सिद्धार्थकराशिस्थितसूच्यग्रेषु नाट्यमादर्शितम्, भणितं च शिक्षितस्य का दुष्करतेति ॥१७॥ ____ सीता साडी कज्जं दीहं तण गच्छ कुंचपइवाणी । लेहायरियपणामण अवहम्मि तहा सुसिस्साणं ॥१८॥
सीया साडी दीहं च तणं अवसव्वयं च कुंचस्सत्ति द्वारे-केनचित् कलाचार्येण क्वचिन्नगरे कस्यचिन्नरनायकस्य पुत्रा अतिदानसन्मानगृहीतेन लेख्यादिकाः कला ग्राहिता: संजातश्च कालेनातिभूयान् द्रव्यसंयोगः लुब्धश्च राजा इच्छति * तं व्यपरोपयितुं तत्र । ज्ञातं च पुत्रैः । “जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चते पितरः स्मृताः ॥१॥" इति नीतिमद्वाक्यं कृतज्ञतयाऽनुस्मरद्भिः परिभावितं च तै: (ग्रं. ३०००) यथा केनाप्युपायेन अक्षतमेवामुमतः स्थानानिःसारयामः । ततो यदा जेमितुमागतोऽसौ तदा स्नानशाटिकां याचमानस्तैरुक्तः शुष्कायामपि
XXXXXXXXXXXXXXXXXXXXXXXXX
।।१७७॥