________________
श्रीउपदेशपदे
॥२९४॥
जीवदया वर्तते । ततः सारः परमार्थः सर्वधर्मस्थानमध्ये एषोऽहिंसारूपो धर्मः । इत्यस्मात् कारणाद् उद्यच्छति
आज्ञायां प्रोत्साहमवलम्बतेऽस्यामेव । कथमित्याह-इतोऽहिंसायाः सकाशात् सर्वपरित्यागेन सर्वस्य गुरुकुलवासतद्विनयकरणाशा
धर्म इति स्वाभ्यासादेः शेषधर्मस्थानस्याहिंसाया एव स्वरूपपरिज्ञानाभ्युपगमपरिपालनोपायभूतस्य परित्यागेन परिहारेण, एकः |
सप्रपञ्च
निरू० कश्चन प्रासुकपुष्पफलशैवालादिभोक्ता निर्विजनारण्यवासी बालतपस्वी अगीतार्थो वा लोकोत्तरयतिः । इहापरधार्मिकजनमध्ये लोकनीत्या "श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥१॥" एवंरूपलौकिकयात्रानुसारेण ॥१८३।।
अथैतदेवान्वयत आह ;अन्नो उ का अहिंसा आगमओ सो गुरूउ विहिणा उ। एयम्मि कुणति जत्तं लोउत्तरणीतितो मतिमं ॥१८४।। __अन्यस्तु प्रागुक्तधार्मिकविलक्षण- पुनः धार्मिक एव 'मीमांसते' इति गम्यते । कथमित्याह-का कीदृशी हेतुतः, स्वरूपतोऽनुबन्धतश्च अहिंसा निखिलकुशललोकाभिनन्दनीया वर्तते । न चासावन्यथा यथावदवगन्तुं शक्यते, किन्त्वागमतः । आगमादाप्तवचनरूपात् । यथोक्तं-"परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ।।१।। उपदेशं विनाऽप्यर्थकामौ प्रतिपदुर्जनाः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हिनः ।।२।।
॥२९४|| पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम्। चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधकम् ॥३॥" तथा "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" इति हिंसाहेतोः । स्वरूपस्य च निर्देशः-“यदस्ति दुःखं त्रैलोक्ये व्याधितश्चाधितस्तथा । तद्धि