________________
'कप्पग' गाथाक्षरार्थ
श्रीउपदे- 'गंडाइछेयमेयणया' इति गण्डादिच्छेदभेदनेन गण्डादीनामिक्षयष्टिकलापरूपाणामादिशब्दाद्दधिभाण्डस्य च यथाक्रममुपर्य- शपदे
धस्ताच च्छेदेन भेदनेन च प्रतिपक्षप्रहितप्रधानपुरुषस्य मतिमोहसंपादकेनोपन्यस्तेनेति यक्षप्रयुक्तिः सुरप्रिययक्षवार्ता उक्तलक्षणा ज्ञातम् । कथमित्याह-'किच्चपओय अहवा सरावम्मित्ति-कृत्याया नागरिकलोकक्षयलक्षणायाः प्रयोग उप
शमनोपायव्यापाररूपः अथवा यदि वा, क्व सतीत्याह-शरावे मल्लके उपलक्षणत्वात् कलशकुचिकावणिकादौ च प्रत्यग्रे ॥१६०॥
चित्रकरदारकेण यो मल्लकादौ नूतने विहिते सति यक्षोपशमनोपाय उपलब्धः स चात्र ज्ञातमिति भावः । अत्र चार्थशास्त्रत्वभावनैवम् ;-परो ह्यवशीभूतः सामादिभिर्नीतिभेदैः सम्यक्प्रयुक्तैर्ग्रहीतव्य:, यथा-"अधीष्व पुत्रक! प्रातस्यामि तव मोदकान् । तान् वान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते ॥१॥ इति । साम च चित्रकरदारकप्रयुक्तो विनय | इति ॥८॥
लेहे लिवीविहाणं वट्टक्खेड्डेणमक्खरालिहणं । पिडिम्मि लिहियवायण मक्खरविदाइ चुयणाणं ॥९॥
लेख इति द्वारोपक्षेपः । तत्र लिपिविधानं लिपिभेदो ज्ञातम् । तच्चाष्टादशधा ;-"हंसलिवी भूयलिवी जक्खी तह रक्खसी य बोद्धव्वा । उड्डी जवणि फुडक्को कीडी दविडी य सिंधविया ॥३॥ मालविणी नडि नागरि लाडलिवी पारसी य बोद्धव्वा। तह अनिमित्ता या चाणक्को मूलदेवी य ॥२॥ तद्देशप्रसिद्धाश्चैताः । तत्र किल केनचिद्राज्ञा कस्यचिदुपाध्यायस्य निजपुत्रा लिपिशिक्षणार्थ समर्पिताः ते च दुर्ललिततया आत्मानं नियन्त्र्य न शिक्षितुमुत्सहन्ते, अपि तु क्रीडन्त्येव । ततो राजोपालम्भभीरुणा उपाध्यायेन 'वट्टक्खेडेणमक्खंरालिहणंति' वृत्तानां खटिकामयगोलकानां
।।१६०11