________________
EXXXXXXXXXXXXXXXXXXXX
||१५९।।
महातिमिरं ॥११६।। ता सा किंचि विलक्खा जा जाइ उवस्सयम्मि ता विहिया। आवस्सयकिरिया साहणीहि भणिया य गुरुणीए ॥११७।। अकलंककुलपसूया जगसिरमणिणा जिणेण दिण्णवया । एयारिसं तमजे ! रयणिविहारं कह पवन्ना? ॥११८।। तो सा पायनिवडिया पवत्तिणीए खमाविउ लग्गा। एसो ममावराहो मरिसिजउ न पुण काहामि ।।११९।। एसा महाणुभावा पवत्तिणी सयललोयनमणिज्जा । कह मज्झ, पमाएणं एवमसंतोसमाणीया ॥१२०॥ एवं संवेगपरा नियदुच्चरियं पुणो पुणो जाव, । गरिहेइ. ताव जायं केवलनाणं जयपहाणं ॥१२१।। निद्दावसाए बाहू अजाए चंदणाइ सेजाओ । पडिओ बहिं अही पुण तद्दिसिमागंतुमारद्धो ।।१२२।। ठविओ सेजाइ मिगावईई सो जाव ताव पडिबुद्धा। किं मे बाहू चलिओ भणेइ भयवइ ! इहं नागा ॥१२३॥ संचरिओ किह नायं नाणाइसएण सो य पडिवाई। किं होजा इयरो वा । सा भगवइ ! भणइ अन्नोत्ति ॥१२४।। सम्म मिच्छादुक्कडपरायणाऽऽसायणा मए विहिया। उप्पन्नकेवलाए इमीइ निद्दापमायाओ ॥१२५।। इय वेरग्गमुदग्गं खणमेक्कमुवागया तओ तीए। लायालायविलाओ ण-णाइसओ समुप्पण्णो ॥१२६॥ निग्घाइयकम्ममला कालेण सिवं अणंतममलं च । सिद्धिगइनामधेयं परमं ठाणं गया दोवि ॥१२७।। पायं पसंगसारं भणियमिमं पत्थुयं च पुण एत्थं । वेणइयबुद्धिसारेण सोमडेणं न अन्नेणं ॥१२८॥
इति अथ गाथाक्षरार्थः;-अत्रैव वैनयिक्यां बुद्धौ अर्थशास्त्रेऽर्थोपार्जनोपायप्रतिपादके सामोपप्रदानभेददण्डलक्षणे नीतिसूचके बृहस्पतिप्रणीते शास्त्रे पूर्वमेव द्वारतयोपन्यस्ते, 'कप्पगत्ति' कल्पको मन्त्री ज्ञातमिति गम्यते केनेत्याह
।।१५९।।
RASAN