________________
शपदे
* चोलको दाहरणम्.
१४।।
भाइ मही बणदेवयचलणालत्तयरसेणेव ।।८८॥ जं जमपुरंब सवराहएहि उइंडपुंडरीएहिं । तरुसाहासिहरोलंबिएहि श्रोउपदे- भीमेहिं एगत्थ ।।८९।। अन्नत्तो हरिहिंसियसमयगइंदट्टिवियडकूडेहिं । निचं संतासुकरिसकारगं पहियलोयाणं ॥१०॥
गयगंधगब्भिणेसु तरूसु सत्तच्छएसु गुविलेसु । करिसंकिणो मईदा भमंति विहल्लकमा जत्थ ।।९१।। जत्थ गमइंति * कइणहेमंतं तरुवरग्गसंलग्गा । सययं पसरियअइगुरूणी सासुण्हेहि पवणेहिं ।९२॥
तण्हाछुहाकिलंतो तं अडविमइक्कमित्तु तइयदिणे। पेच्छइ तावसमेकं तवसुसियतणुं पसन्नमणं ॥९३।। तइंसणमित्तणवि संजाया तस्स जीवियासंसा । पयपणिवायपुरस्सरमापुढो तेण सो भगवं ॥९४॥ तुम्हाणमासमो कत्थ तेण कहिओ
तओ कुलवइस्स । नीओ समीवमाभासिओ य सप्पणयमेएणं ॥९५।। बहपञ्चवायमेयं रणं सुण्णं च सज्जणजणेण । Mता कह तुह आगमणं जायं संपइ महाभाग ! ॥९६॥ सब्भावगब्भमेयं नाऊण जहट्ठिओ नियगिहस्स । कुमरेणं
वृत्तंतो कहिओ सव्वोवि कुलवइणो ॥९७।। दूभग्गप्पणयपरव्वसेण कुलसामिणा तओ भणिओ । बंभस्स तुम्ह पिउणो KI भायाहं चोल्लगो आसि ।।९८।। ता वच्छ ! निओ चिय एस आसमो निब्भयं परिवसाहि । मुंचसु विसायमेयारि
साई संसारचरियाई ।।९९।। होऊण उन्नयाओ तह भरियाओ जलस्स तम्मि । जह घडियाउ खणाओ जायते इयररूवाओ ।।१००॥ तह इत्थं भवञ्चके लच्छी निलया जणत्तमकूला य । होओ कालवसाओ जीवा जायति विवरीया ॥१०१।। इत्थोचरिएसु न कोइ केणई विम्हओ विसाओ वा । कजो जओ अणज्जाओ इमाउ अणवट्ठियमणाओ ॥१०२।। रज्जति अरत्तेसुवि णियमणचवलत्तणेण एयाओ । अणिमित्तं चिय रत्तेसु झत्ति पावंति य विरतिं ॥१३॥
XXXXXXXXXXXXXXXXXXXXXX