________________
श्रोउपदे- शपदे
॥७२॥
त्यनवसरे दोहदकः पाणपत्न्याश्चण्डालकलत्रस्य समुदभूत् । ततो विद्यया आहरणमादानमक्रियत चूतफलानां चण्डालेन चोरोपलतत्रारामे । तदनु राज्ञा श्रेणिकेन दृष्टे फलविकलंकशाखे चूतशाखिनि विलोकिते सति कोपः कृतः । अथाभयस्याज्ञप्तिः सम्भनाथमचोरगवेषणगोचरा आज्ञा वितीर्णा ।।२।।
भयकुमार
कथितवृचोरनिरूवण इंदमह लोगनियरम्मि अप्पणा ठिअओ। चोरस्स कए नट्टिय वडकुमारि परिहिसु ॥२२॥
हत्कुमारिततश्चोरनिरूपणे प्रक्रान्ते सति इन्द्रमहे समायाते लोकनिकरे जनसमूहमध्ये आत्मना स्वयं स्थितक ऊर्ध्वस्थित काख्याएव चोरस्य कृते चोरोपलम्भनिमित्तं 'नट्टिय'त्ति नाटयन नटने प्रस्तुते सति 'वडकुमारित्ति बृहत्कुमारिकाख्यायिकांयिका, पर्यकथ यद् निवेदितवानभयकुमारः ।।२२।। कथमित्याहः--
काइ कुमारी पइदेवयत्थमारामकुसुमगहमोक्खो । नवपरिणीयम्भुवगम पइकहण-विसज्जणा गमणं ॥२३।।
काचित् कुमारी स्त्री 'पइदेवयत्थं'इति पत्युः कृते देवतापूजा निमित्तं 'आरामकुसुम'त्ति आरामे मालाकारस्य संबन्धिनि कुसुमान्यवचिन्वाना 'गहमोक्खो'त्ति मालाकारेण कदाचिद् गृहीता, ततो मोक्षो मोचनं कृतं तस्या एव । 'नवपरिणीयम्भवगम'त्ति नवपरिणीतया त्वया प्रथमत एव मत्समीपे समागन्तव्यमित्यभ्युपगमे कृते सति बृहत्कुमार्या, 'पइकहणविसज्जणागमणति तत: कालेन तया परिणीतया पत्युर्यथावस्थितवस्तुकथनमकारि । तेनापि विसर्जनं व्यधायि । तस्याः । तदनु गमनं मालाकारसमीपे तया प्रारब्धम् ॥२३ ।
तेणगरक्खसदसण कहण मुयणमेव मालगारेण । अक्खयपञ्चागय दुक्करम्मि पुच्छाइ नियभावो ॥२४॥
Iltoa