________________
1 महीनाहो । सीहासणे निसन्नो विजाए पडि उमाढत्तो ॥६१॥ पुणरुत्तपयत्तुक्कित्तियावि रणो न ठंति जा विजा। सोम
ता तज्जइ रुट्रो न रे तुमं देसि सम्मं ति ॥६२।। अभएण भणियमिह देव ! नत्थि एयस्स थेवमवि दोसो। विण-2 यगहियाउ विजाउ ठंति फलदा य जायंति ॥६३॥ ता पाणमिमं सीहासणम्मि ठविऊण सयमवि महीए। होऊण वियणसारं पढसु जहा ठंति इण्हिपि ।।६४॥ तह चेव कयं रण्णा संकेताओ लहु च विज्जाओ। सक्कारिऊण मुक्को
पाणो अच्चंतपणइ व ॥६५।। इय जइ इहलोइयतुच्छकजविजावि भावसारेण । पाविजइ हीणस्सवि गुरुणो अञ्चंत।।७१॥
विणएण ।।६६।। ता कह समत्थमणवंछियत्थदाणवखमाए विजाए। जिणभणियाए दाईण विणयविमुहो बुहो होजा ? ॥६७।। इति ।।
अथ संग्रहगाथाक्षरार्थ:--'देवीदोहल' त्ति देव्याश्चेल्लनाभिधानाया: कश्चित् समये दोहदः समपादि । 'एगत्थंभप्पासाय' त्ति एकस्तम्भप्रासादक्रीडनाभिलाषरूपाः। ततो राजादिष्टस्य-'अभय' त्ति अभयकुमारस्य-वनगमनं महाटवीप्रवेशः समजायत । तत्र च 'रुक्खुवलद्धहिवासण' त्ति विशिष्टवृक्षोपलब्धिरधिवासना च वृक्षस्यैव । ततो 'वतरतोसे'त्ति E तदधिष्ठायकव्यन्तरेण तोषे समुत्पन्ने सति सुप्रासादो व्यधीयत ॥२०॥
उउसमवाए अबग अकालदोहलग पाणपत्तीए । विज्जाहरणं रण्णा दिढे कोवोऽभयाणत्ती ॥२१॥
तस्य च प्रासादस्य चतसृष्वपि दिक्ष्वारामे षण्णामृतूनां वसन्तग्रीष्मप्रावृटशरद्धेमन्त शिशिरलक्षणानां समवायो मीलनं नित्यमेवाभवद् व्यंतरानुभावादेव । एवं च प्रयाति काले कदाचित् 'अंबग'त्ति आम्रफले वकाले आम्रफलोत्प