________________
PN
Bel
शपदे
श्रीउपदे- भाजि अनर्वापारे संसारेऽनेकधा भ्रान्तपूर्वोऽयं जीवः । यथा स चक्रवर्तिदर्शनदायको द्वारपालः, तथा मिथ्यात्व-२-३ पाशमोहादिघातिकर्मविवरः । यथा चासावन्यभार्यासक्तं तमनिच्छन्ती भोजनमात्र एव संतुष्टं चकार ब्राह्मणी, तथाऽमुं
चक-धान्य
निदर्शने। जीवमेकान्तिकमात्यन्तिकं च मुक्तिवधूसुखं प्रति कृतोत्साहमुपस्थितराज्यसमसंयमलाभमपि कर्मप्रकृतिभार्या भोजन॥४२॥
मात्रतुल्ये वैषयिकसुखे प्रतिबद्ध करोति । यथा च तस्य चक्रवत्तिगृहप्रभृतिषु सर्वेषु भरतक्षेत्रगृहेषु कृतभोजनस्य पुनश्चक्रवतिगृहे भोजनमसंभावनीयम्, तथास्य जीवस्याकृतसम्यग्धर्मस्य सम्यग्दर्शनादिमुक्तिबीजलाभफलं मानुष जन्मेति ॥ | अथ संग्रहगाथाक्षरार्थः;-चोल्ल'त्ति भोयणमिति, प्रागुक्तदृष्टान्तद्वारगाथायां यश्चोल्लक इति पदमुपन्यस्तं तद्देशीवशाद्
भोजनस्य वाचकमित्यर्थः । तच्च भोजनं 'परीवारभारहजणम्मि'त्ति सूचनात् सूत्रमिति न्यायात् प्रथमं तावद् ब्रह्मदत्तगृहे, । ततोन्तःपुरादिपरिवारवेश्मसु, ततोऽपि भारतवासिलोकमन्दिरेषु कररूपतया प्रागुक्तब्राह्मणस्य निरूपितं राज्ञा, तावद्
भोजनपर्यन्ते च स्वयमेव तस्यैव ब्राह्मणस्य न पुनः पुत्रपौत्राद्यपेक्षया पुनद्वितीयवारं दुर्लभं दुरापं तन्निरूपितभोजनं यथा - येन प्रकारेण तत्र चक्रवत्तिगृहे, तथैव प्रस्तुतं मनुजत्वमिति ॥६॥ __ अथ द्वितीयदृष्टान्तसंग्रहगाथा;- .
जोगियपासिच्छियपाडरमणदीणारपत्तिजूयम्मि । जह चेव जओ दुलहो धीरस्स तहेव मणुयत्तं ॥७॥
चाणक्कस्सुप्पत्ती वत्तव्वा पढमयाइ जा नंदो। पाडलिपुत्ते नयरे समूलमुम्मूलिओ ताव ॥१॥ सयमेव नवरि भणिही न य तेण पवित्थरो इहं गहिओ । रजमि चंदगुत्ते ठियम्मि चितेइ चाणक्को ॥२॥ लद्धा न नंदलच्छी समु
॥४२।।