________________
द्धरा काइ तीइ विरहम्मि । रज्जं केरिसमेवं करेसुवायं तदजणणे ॥३॥ तो जंतपासया तेण निम्मिया, केइ बिति अण्णे
देवयपसायलद्धा तओ सुदक्खो नरो एगो ॥४॥ भणिओ तेण जहेए पासे दोणारथालमेगं च । गिण्डित भणाहि तुम तियचच्चरचउमुहाईसु ।।५।। जो मं जिणाइ जूए सो दीणाराण जिणइ थालमिणं । अह कहवि जिणामि अहं तो दीणारो ममं एगो ॥६॥ एवं च सो पयट्टो निरंकुसो जूयमुद्ध रं रमिउं । न कयाइ सो जिणिजइ जिणइ चिय सो परं अण्णे ।।७।। जह तस्स जओ दुलहो अइदक्खेणावि केणइ नरेण । तह मणुयत्तणभट्ठो दव्वा तस्स लंभम्मि ॥८॥ इति ।।
अथ गाथाक्षरार्थः । यौगिको यन्त्रप्रयोगनिष्पन्नौ देवतावितीणों वा पाशको अक्षौ--ताभ्यामीप्सितपातेन रमणं क्रीडनं प्रारब्धं, तथा दीनारपात्रीपणः कृतश्चाणक्यनियुक्तपुरुषेण, चू ते तादृशे यथा चैव जयो दुर्लभोऽन्यस्य पुरुषस्य धीरस्य बुद्धिमतो मानवस्य तथैव मनुजत्वं दुर्लभं प्रतिभासत इति ।।७।। ___ अथ तृतीयदृष्टान्तसंग्रहगाथा:धणे त्ति भरहधण्णे सिद्धत्थगपत्थखेव थेरीए। अगिचणमेलणओ एमेव ठिओ मणुयलामा ॥८॥
किल कप्पणाइ केणवि सुरेण कोऊहलेण सव्वाइं। धन्नाई मेलियाई भारहवासस्स तणयाइं ॥१॥ एगो सरिसवपत्थो पक्खित्तो ताण मज्झयारम्मि । आलोडियाई ताई भणिया एगा तओ थेरी ।।२।। दुब्बलदेहा दालिद्ददूमिया किंचिरोयविहुरंगी । तं सुप्पसणाहकरा विगिंचए ताई धन्नाई ॥३॥ ता जा सरिसवपत्थो पुनो सो चेव सा तहा काउं। पारद्धा