SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ।।४४।। मेलेज्जा किं तं पत्थं सरिसवाण ? ||४|| एमेव मणुयजम्मो अणेगजेोणीसु परिभमंताणं । पत्तो भट्ठो मणुयाण दुल्हो मोहमलिणाण ||५|| अथाक्षरार्थः । 'धन्ने' त्ति द्वारपरामर्शः, 'भरहधन्ने' त्ति भरतक्षेत्र धान्येषु मध्ये केनापि देवेन दानवेन वा कुतूहलिना सिद्धाथांनां सर्षपाणां प्रस्थस्य सेतिका चतुष्टयात्मकस्य क्षेपः कृतः । ततः स्थविरयात्यन्तवृद्धया स्त्रिया कर्तृभूतया 'अर्वागचण' त्ति अववेचनेनाशेषधान्येभ्यः पृथक्करणेन यद् मीलनं प्रस्तृतसर्षपलाभो मनुष्यप्राप्तिरिति ॥ ८ ॥ अथ चतुर्थदृष्टान्तसंग्रहगाथा: जूयम्मि थेरनिवसुयरज्जसहट्ठसययंसिवाएण । एत्तो जयाउ अहिओ मुहाइ नेओ मणुयलाभो ||९|| इह अत्थि वसंतउरं नयरं नामेण धणकणसमिद्ध ं । पाढपरक्कमकलिओ जियसत्तू आसि तत्थ निवा || १ || भजा य धारिणी से नियरूवविणिज्जियामरवहूया जाओ तेसि तणओ पुरंदरो रञ्जभारसहो ||२|| चउविहभूद्धिसमेओ अइनिम्मलविउलसमुप्पन्नो । आसि अमन्चो सो निचं सज्जो निवइकजे || ३ || खंभट्ठसयणिविट्टा सुसिणिद्धाणेगरूवकलिया य । नरवइणो तस्स सहा अहेसि रिएचित्तखाभसहा ॥४॥ तत्थेकेके थंभे अस्सीण सयं समत्थि अट्ठहियं । इय अस्सीण सहस्सा एगारस छ सय चउसट्टा ||५|| एवं कालम्मि गए बहुम्मि रजं निसेवमाणस्स । नरवइणो तस्स सुओ अहष्णया चिंतइ कुचित्तो || ६ || रज्जं जहा कहंचि वि संपत्तं सोहणं ति ४-५ द्यूतरत्न-निदर्शने । ।।४४।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy