________________
।। ३९७ ।।
निष्पत्तिर्गर्भस्य । प्रसवश्च समये । नमस्कारपीठकः प्रतीतरूपेण नमस्कारेण युक्तः पीठको नवजातशिशुयोग्यपातव्यवस्तुरूपो दत्तः । अर्हद्दत्तो नामेति कृतम् । अर्हतां भगवतां पुनः पुनर्नामस्मरणार्थम् । 'चेइयसाहूनयणं 'त्ति चैत्यानां साधूनां च समीपे नयनं तस्य यदा क्रियतेऽभक्तिरटने बहुमानाद् आक्रन्दने परिज्ञातधर्म्मनिस्पृहचित्तस्य सम्पन्नयौवनस्य च 'चउकन्ना' इति पितृभ्यां चतसृणां कन्यकानां परिणयनं कारितः ।। ३११ ।। २८ ।।
साधनं च मूककेन प्राच्यवृत्तान्तस्य कृतम् । अप्रत्ययनमश्रद्धानमद्दत्तस्योत्पन्नंम् ततो । वैराग्याद् मूककप्रव्रज्या जाता । मृतस्य च देवलोके स्वर्गलाभः समजनीति । तत्रस्थस्य च तस्यावधेः प्रयोजनम् । 'जाणण' त्ति ज्ञातं च यथा गाढं निबिडं 'मिच्छति' मिथ्यात्वमित्येतस्मात् कारणात् संक्लेशो मार्गाश्रद्धानरूपः सम्पन्नोऽस्य ।।३१२।२९।।
ततः प्रतिबोधार्थं व्याधिविधानं जलोदरादिमहारोगकरणम् । तस्य सम्पन्नव्याधेवैद्याः पितृभ्यामाकारिताः तैश्च प्रत्याख्यानं तदनादरणीयतालक्षणं कृतमिति वेदना महती जाता । निर्विण्णेनाग्निः साधयितुमारब्धः । देवस्य 'सवरघोसण'त्ति सबररूपकरणं घोषणा च यथाहं सर्वव्याधिवैद्यः । दृष्टोऽसौ तेन, भणितं च रौद्रोऽयं व्याधिः प्रयत्नेनापगमिष्यति ।। ३१३ ||३०||
ममाप्येष व्याधिरासीत् । तस्मादेवं निःसंगरूपोऽटामि ग्रामनगरादिषु यापनाहेतोर्बाधानिवृत्तिनिमित्तम् । 'एसोविहुत्ति एषोऽपि यद्य वमहमिवाटति ततः स्फुटयामि व्याधिमित्येवमुक्ते प्रतिपत्तिरङ्गीकारोऽनेन कृतः ||३१४ ।। ३१ ।। ततचत्वरं नीत्वा मातृस्थानं मायारूपं कृतम्, यथा - चत्वरपूजा तत्र तस्योपवेशनं तथाविधमंत्रौषधादिप्रयोगः, ततो
८ ।।३९७।।