________________
श्रीउपदेशपदे
11३९८
व्याधिनिर्गमनं प्रत्यक्षरूपस्य दर्शितं तत्क्षणमेवावेदना वेदनापगमः। ततश्च प्रगुणः समजनि । ततो 'असमय'त्ति असम- तस्यैवोपयोऽयं प्रव्रज्याया इत्यात्मनि साधुविकर्वणं साधुरूपकरणम् । 'उवाय मो'त्ति उपायोऽयमिति कृत्वा द्रव्यप्रव्रज्यालिङ्गग्रह.
सिंहरणम् णरूपा तस्य तदा तेन दत्ता ॥३१५।।३२॥
सुरे च स्वस्थानं गते तत्त्यागात् प्रव्रज्या परित्यागाद् गृहमागमाऽनेन कृतः । एवमनेन विधिना आदिप्रतिपत्तिरादाविव कलत्राद्यङ्गीकाररूपा जाता । तथा पुनद्वितीयवार स एव व्याधिरुत्पादितः । विद्रावणाः स्वजनाः । वैद्यस्य सबररूपधारिणः 'पासणे' इति दर्शने सैव प्रज्ञापना ॥३१६॥३३॥
एवं प्राग्वत् पुनरपि प्रव्रज्या दत्ता, भणितं च नवरं मया सममटत्वेवं प्रतिपन्ने तेन 'गोणत्तगहणं' कारितो गोणतश्च तच्छस्त्रकोशः । निर्गमस्ततः स्थानात् । उक्तश्च सदापि मत्तुल्या क्रिया कर्त्तव्या ।।३१७।। ३४।।। ___ अन्यदा देवेन 'गामपलित्तविउव्वण'त्ति ग्रामस्य प्रदीप्तस्य विकुर्वाणमुन्मार्गे गमनं च, यक्षपूज्यपतनं च यक्षस्य पूज्यस्य सतः पतनं, कुडङ्गत्यागी सूकरो विष्ठालग्नो दर्शितः। तथा, कूपे गोर्बलीवईस्य ‘जुजम'त्ति जुंजमाख्यचारिपरिहारेण दूर्वाभिलाषविषयी कृता दर्शितेति ॥३१८॥३५॥
॥३९८॥ तणविध्यापनादिषु यथाक्रमं प्रदीप्तग्रामस्य तृणैविध्यापने, आदिशब्दादुन्मार्गे गमने वैद्य न क्रियमाणे, यक्षस्य पूज्यमानस्याप्यधः परिपतने, कुडंगपरिहारेण सूकरस्य विष्ठोपजीवनेन, गोश्च जुजमचारिपरिहारेण कूपे दूर्वासमीपे वितवान्, न मानुषोऽयं वैद्यतस्तो मनाक् संवेगे सम्पन्ने साधितं सर्वं पूर्वचेष्टितमिति ॥३१९॥३६॥