SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उचितप्रवृत्तिफलम. श्रीउपदे संथारपरावत्तं अभिग्गहं चेव चित्तरूवं तु । एत्तो य (उ) कुसलबुद्धी विहारपडिमाइसु करेंति ॥२२३॥ शपदे यदा-"आचेलकुद्देसिय सेज्जायर रायपिंड किइकम्मे। वय जे? पडिक्कमणे मासं पज्जोसवणकप्पे" ॥१॥ इति वचनात् स्थितकल्पतया-आदिष्टमासकल्पविहारा अपि साधवः कालक्षेत्रदोषात् तथा विहरमाणा ज्ञानादिवृद्धि न लभ न्ते तदा एकत्र क्षेत्रे नवविभागीकृते वसतिपरावर्तनेन भिक्षाचर्यापरिवर्त्तनेन च यतन्ते, यदा च कुतोऽपि वैग॥३३४॥ ण्यात तदपि कत्तुं न पार्यते तदा एकस्यामपि वसतौ नवविभागायां संस्तारपरावर्त-संस्तारकभूमिपरिवृत्तिलक्षणं प्रतिमासं कुर्वन्ति, इत्थमपि तत्कल्पः परिपूर्ण आराधितो भवति । तथा जिनकल्पादिविशेषानुष्ठानाऽसहिष्णुतायाम भिग्रहं चैव-द्रव्याद्यभिग्रहलक्षणं चित्ररूपं तु-नाना-रूपमेबकैकस्यानेकरूपत्वात्, इतस्तु-इत एव स्तोकाया अप्युचितIP प्रवृत्तेः परिपूर्णानुष्ठानबीजत्वाद्ध तोः कुशलबुद्धयः-उत्सर्गापवादशुद्धबुद्धजिनमतत्वेन निपुणमतयो 'विहार-प्रतिमादिषु' विहारे मासकल्पादौ प्रतिमादिषु च-भिक्षुप्रतिमादिषु कर्त्तव्यतामापन्नासु कुर्वन्ति-आ सेवन्त इति । द्रव्याद्यभिग्रहरूपं च "लेवडमलेवर्ड वा अमुगं दव्वं च अज्ज घेच्छामि । अमुगेणव दम्वेणं अह दव्वाभिग्गहो एस" ॥१॥ इत्यादिग्रन्थादवसेयमिति ॥२२३।। . एनमेवार्थ व्यतिरेकमुखेनाह;अकए बीजक्खेवे जहा सुवासेऽवि न भवती सस्सं । तह धम्मबीयविरहे ण सुस्समाएवि तस्सस्सं ॥२२४॥ अकृते-अविहिते बीजक्षेपे-शालिमुद्गादे:जस्य वपने यथा सुवर्षेऽपि-जलभारमेदुरजलधरधाराप्राग्भारनिपातलक्षणेऽपि ॥३३४॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy