SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ।।३४७॥ तगराए रतिसारो राया पुत्तो य तस्स भीमो ति । साहुसगासं णीओ धम्म सोऊण पडिबुद्धो ॥२४५।।।। परमुवयारी ताओ इमस्स सति अप्पियं ण कायव्वं । घेत्तूणऽभिग्गहं तो सावगधम्म सुहं चरति ॥२४६॥२॥ वणिकन्न राय रागे वरणं णो पुत्तरज्ज न करेमि । तुह पुत्त न परिणेमी कालेणं बंभयारित्ति ॥२४७॥३॥ दिन्ना पुत्तो राया भीमो गिहबंभ सक्कथुति आणा। देवाऽऽयल्लग गणिया वावज्जति निक्किपाऽधम्मो ॥२४८॥४॥ आणाभावणजोगा रागाभावो इमस्स धीरस्स । वयभंसपाव वावत्ति रक्खणे सुकरुणा धम्मो ।।२४९॥५॥ आयारामो जाओ आणं सरिऊण वीयरागाणं । इय धम्मो सेसाणवि विसए एयं करेंताणं ॥२५०॥६॥ तगरायां पुरि प्रतिहतापरपुरीसमुद्धचभिमानतगरायां निजलावण्यजितरतिपत्याकारो रतिसारो नाम राजा समभूत् । पुत्रस्तस्य भीम इति समजायत । स च मुक्तबालभावः साधुसकाशं-तथाविधधर्माचार्यान्तिकं पित्रा नीतः सन् | धर्मम उक्तरूपं श्रुत्वा प्रतिबुद्धो-लब्धबोधिः सम्पन्नः ।।२४५॥१॥ चिन्तितं चानेन परमोपकारी, अत्यन्तहित विधायी मे तातो येनाहं सकलत्रिलोकसारभूते जैनधर्मे नियोजितः। ततोऽस्य प्राणप्रदानेनापि प्रत्युपकर्तुमशक्यमिति सदा-सर्वकालमप्रियम -अनिष्टं न कर्त्तव्यं मया । एवंरूपं गृहीत्वाऽभिग्रह-नियमम । ततः-तदनन्तरं गहस्थित एव श्रावकधर्म-श्रमणोपासकजनोचितानुष्ठानं शरच्छशधरकरनिकरप्राग्भारनिर्मलं सम्यग्दर्शनम लानुव्रतगुणवतशिक्षाव्रतलक्षणम्, कीदृशमित्याह-सुखं स्वर्गापवर्गसमुद्भवशर्महेतुत्वात् सुखं वा यथा भवत्येवं, चरति-आसेवते, वर्तमानकालादेशस्तत्कालापेक्षयेति ॥२४६।।२।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy