________________
श्रीउपदे
शपदे
नि०
॥३१०॥
स्वामिकप्रतिमाया वर्द्धमानजिनसम्बन्धिन्या वन्दनार्थं गतौ । तत एलकाक्षं च दशार्णभद्रापरनामकं गतौ ॥२०२॥ आर्यमहाअर्थतत्संग्रहगाथां स्वयमेव शास्त्रकारः गाथानवकेन व्याख्यानयन्नाह ;
गिरि-आ
शर्यसुहास्तिदो थूलभद्दसीसा जहोइया आइमो य इयरत्ति । ठविउं गच्छेऽतीओ कप्पोत्ति तमासिओ किरियं ।।२०३॥१॥ एसणसुद्धातिजुओ वसुभूतिगिहम्मि कारणगएण । दिट्ठो गोयरवत्ती इयरेणऽन्भुट्टिओ विहिणा ॥२०४॥२॥ सेट्ठिस्स विम्हओ खलु तग्गुणकहणाएँ तह य बहुमाणो। ठितिसवणुज्झियधम्मं पायमणाभोगसद्धाए ॥२०५॥३॥ उवओगपरित्राणं कहणाऽवक्कमण वइदिसं तत्तो । संभासिऊण गमणं कालट्ठा एलगच्छं ति ।।२०६॥ ४॥ मिच्छत्त सङ्ग्रिहासो पच्चक्खाणम्मि तह सयग्गहणं । वारण पवयणदेवय सज्झिलगोगाहिमा भागे ।।२०७॥ ५॥ तलघायअच्छिपाडण सड्डीउस्सग्ग देव उद्दाहो । एलच्छि बोहि नगरं तओ यतं एलगच्छंति ॥२०८।६।। तत्थ य दसन्नकूडो गयग्गपयगो दसन्नरायम्मि । वीरे इड्डी बोहण एरावयपयसुजोगेणं ॥२०९।।७।। दंता पुक्खरिणीओ पउमा पत्ता य अट्ठ पत्तेयं । एक्कक रम्मपेच्छण नरेंदसंवेग पव्वज्जा ॥२१०॥८॥ एयम्मि पुन्नखेत्ते तेणं कालो कओ. सुविहिएणं । तत्तो समाहिलाभो अन्ने उ पुणोवि तल्लाभा ॥२११॥९॥ HA|३१०॥
इह वीराओ सुहम्मो सुहम्मनामा गणाहिवो जाओ। जंबुव्व साहुसाहूणीण ( साहण )जंबूनामो तओ सूरी ॥१॥ पभवो गुणाण पभवो तत्तो सेज्जभवो भवोहहरो । सुइसीलजसो भद्दो जाओ तत्तो य जसोभद्दो ॥२॥ दुद्धरपरिस्सहिंदियविजउब्भूय ( जय )पभूयमाहप्पो संभूयविजयनामा एगो गुणीगउरवट्ठाणं ।।३।। पुरफुरिह (य)