SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- शपदे XXXXXXXXXXXXXXXXXXXX सासणस्स ओहावणन्नतित्थीण ।।२७। विहिओ वासारत्तो तदुवरमे विहरमाणं तं । जा राया अणुगच्छइ उच्छलि-कुमारद्द यातुच्छमच्छरेहिं तओ ॥२८॥ धिज्जाइएहिं एगा दुयक्खरा गम्भिणी भणिया । उवलोहिय परिवाइयवेसं घेत्तूण रायमग्गंमि ।।२९।। बाहाए घेत्तव्वो वत्तव्वो एरिसं वयणं । का मे गई इओ देहि किंचि विहिए तहा मुणी मुणइ ।।३०।। धी धी पवयणमालिन्नमेयमवणेज कहमिहि । तो भणइ सञ्चवयणोऽवरुद्धसुरखयरमणयमाहप्पो ॥३१॥ जइ मे एसो गब्भो ता निग्गच्छेउ जोणीए । अह न मए तो पुढें भिदिय निग्गओ ओत्ति ।।३२॥ इय भणिए फालियपोट्टम्मि पडिओ गब्भी तीए दुहज्जाए । मत्तस्स मरंतस्स य सब्भावा जेण पायडा होति ॥३३॥ धिज्जाइएहिं काराविय त्ति भणिओ मया ज्झत्ति । जाओ सारयससहरकरनियरसरिच्छउ पवयणस्स ॥३४॥ धन्नो महप्पभाव्वो जमेरिसा साहुणो जत्थ । इय एसा परिणामियबुद्धी जीए पभावियं तित्थं ।।३५।। अहवा नियघचरियं परिभाविय जीए पव्वइओ ।। इति ।। अथ गाथाक्षरार्थ :,-श्रेष्ठीति द्वारपरामर्शः। तस्य च श्रेष्ठिनो व्यवहारहेतोः 'पवासोत्ति प्रवासो देशान्तरगमनलक्षणो जातः : पश्चाच्च 'भजाविजाइयसंग'त्ति भार्या वज्रा नामिका धिगजातीयसङ्गेन विनष्टा 'कुक्कडगसाहसीसं'ति कुक्कुटस्य सम्बन्धिशीर्ष कदाचिद् गृहागतेन साधुना राज्यफलभक्षणं विनिर्दिष्टम् । उक्तवृत्तान्तेन च । 'दारगचेडीहर'त्ति दारकस्य चेटया नगरान्तरे हरणं कृतम् । स च तत्र राजा जातः । 'समणमाजोणी' इति श्रेष्ठी च श्रमणः सन् तत्रैव नगरे ययौ । ब्राह्मणैश्च प्रेरितया द्रव्यक्षरया अवर्णवादे उत्थापिते तेनोक्तं यदि मत्तोऽन्येन अयं गर्भः समुत्पादितस्तदा
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy