________________
श्रीउपदे- शपदे
XXXXXXXXXXXXXXXXXXXX
सासणस्स ओहावणन्नतित्थीण ।।२७। विहिओ वासारत्तो तदुवरमे विहरमाणं तं । जा राया अणुगच्छइ उच्छलि-कुमारद्द यातुच्छमच्छरेहिं तओ ॥२८॥ धिज्जाइएहिं एगा दुयक्खरा गम्भिणी भणिया । उवलोहिय परिवाइयवेसं घेत्तूण रायमग्गंमि ।।२९।। बाहाए घेत्तव्वो वत्तव्वो एरिसं वयणं । का मे गई इओ देहि किंचि विहिए तहा मुणी मुणइ ।।३०।। धी धी पवयणमालिन्नमेयमवणेज कहमिहि । तो भणइ सञ्चवयणोऽवरुद्धसुरखयरमणयमाहप्पो ॥३१॥ जइ मे एसो गब्भो ता निग्गच्छेउ जोणीए । अह न मए तो पुढें भिदिय निग्गओ ओत्ति ।।३२॥ इय भणिए फालियपोट्टम्मि पडिओ गब्भी तीए दुहज्जाए । मत्तस्स मरंतस्स य सब्भावा जेण पायडा होति ॥३३॥ धिज्जाइएहिं काराविय त्ति भणिओ मया ज्झत्ति । जाओ सारयससहरकरनियरसरिच्छउ पवयणस्स ॥३४॥ धन्नो महप्पभाव्वो जमेरिसा साहुणो जत्थ । इय एसा परिणामियबुद्धी जीए पभावियं तित्थं ।।३५।। अहवा नियघचरियं परिभाविय जीए पव्वइओ ।। इति ।।
अथ गाथाक्षरार्थ :,-श्रेष्ठीति द्वारपरामर्शः। तस्य च श्रेष्ठिनो व्यवहारहेतोः 'पवासोत्ति प्रवासो देशान्तरगमनलक्षणो जातः : पश्चाच्च 'भजाविजाइयसंग'त्ति भार्या वज्रा नामिका धिगजातीयसङ्गेन विनष्टा 'कुक्कडगसाहसीसं'ति कुक्कुटस्य सम्बन्धिशीर्ष कदाचिद् गृहागतेन साधुना राज्यफलभक्षणं विनिर्दिष्टम् । उक्तवृत्तान्तेन च । 'दारगचेडीहर'त्ति दारकस्य चेटया नगरान्तरे हरणं कृतम् । स च तत्र राजा जातः । 'समणमाजोणी' इति श्रेष्ठी च श्रमणः सन् तत्रैव नगरे ययौ । ब्राह्मणैश्च प्रेरितया द्रव्यक्षरया अवर्णवादे उत्थापिते तेनोक्तं यदि मत्तोऽन्येन अयं गर्भः समुत्पादितस्तदा