________________
श्रीउपदे- शपदे
रणम
।।३६८॥
सरोसं दसणेहिं सियग्गभागेहि ॥१११॥ भिन्नो पिटुपएसे दुविसहं वेयणं तओ पत्तो। जा सत्तदिणे वीसासमहिय- श्रीमेघकुमेगं च वाससयं ॥११२॥ जीवित्ता अट्टवसट्टमाणसो मरिउमह समुप्पन्नो। एत्थेव भारहे विझसेलमूले गयत्ताए
मारोदाह॥११३॥ च उदसणो उद्ध रनिययगंधपडिबद्धसेसकरिद्दप्पो। सत्तंगपइट्ठाणो सरयब्भसमुजल्लसरीरो ॥११४।। कालेण जोयणभरं पत्तो सत्तयसयाई दंतीणं । सबरजणेणं मेरुप्पहो त्ति संठवियनियनामो ॥११५॥ लीलाए चकमंतो नियपरियणपरिगओ वणे तत्थ। पेच्छेसि तुमं कइयावि गिम्हकाले वणदवग्गि ।।११६।। लग्गमुदगं, जाईसरिया तत्कालमेव पुन्विल्ला । अप्पा महया किच्छेण रक्खिओ ताओ दावाओ ॥११७।। परिभावियं तुमे तो दावो एसो सयावि गिह्मम्मि । होही ता पडियारं चितेमि अणागयं किंपि ॥११८।। पढमे पाउससमए नियपरियणपरिगएण तो तुमए । गंगादाहिणकूले सव्वं रुक्खाइ फेडित्ता ।।११९।। एगते सुमहंत थंडिलमेग्गं कयं वणदवस्स । एगतेणाजोग्गं पुणोवि तो पाउसस्संतो ।।१२०॥ तं चेव निययपरियणसमन्निओ सव्वओ विसोहेसि । वासारत्तस्संते तं चेव पुणोवि तह चेव ।।१२।। इय विहियसुत्थभावो पइवरिसं अन्नया तहेव दवे । जाए तुम अइगओ सपरियणो थंडिले तत्थ ।।१२२।। अन्नेवि रण्ण- ॥३६८|| जीवा तत्थ पविट्ठा दवाओ संतट्ठा । तह जह कत्थइ कोइवि थेवंपि सहो न फंदेउं ॥१२३।। एगविलम्मि जह गओ परोप्परं मुक्कमच्छरो वसइ । पाणिसमूहो तह चेव तेवि भयभूरिभावाओ ।।१२४॥ तणुकंडुयणनिमित्तं अहन्नया ते कमो समुक्खित्तो । बलवंतपेल्लिओ तप्पएस मेक्को गओ ससओ ।।१२५।। दिट्ठो तए दयाए तक्खणमापूरियं मणं 8 तुज्झ । धरिओ उक्खित्तो वि य पाओ नियपीडगणणाओ ।।१२६।। तीए दयाए अइदकराए तुच्छीकओ भवो तुमए।